पृष्ठम्:न्यायलीलावती.djvu/७१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावती कण्ठाभरण-लविवृतिप्रकाशोद्भाषिता ६३९ 9 रिति चेत् । न खण्डावयविनां स्वस्तिकारम्भकत्वात्, नतु तद्- वयवपरम्परायाः परमाण्ववसानायाः, अतः पलरूपं गुरुत्वं कार- णाकारणसमाहारस्य तत्र कारणगुरुत्वस्यापरिचयात् समहीना- धिकभावेऽप्यविरोधात् । तथाप्यवनतिभेदः स्यादिति चेन्न । भूयसि गुरुत्वेऽल्पगुरुत्वोत्कर्षेऽप्यवनतिभेदभावात् ॥ इति गुरुत्वम् || न्यायलीलावतीकण्ठाभरणम् पंचपलिकं त्रयमध्यसम्भवोत्यत आह नन्वेवमिति | खण्डावयविनामि. ति । व्यवकादीनामेव तु तेष्वेव सत्सु नदवयवानामपीत्यर्थः । आ. रम्यारम्भकवादस्य निरासात् अत इति । यदि रुचकयोरपि व्यव स्थितं गुरुत्वं स्यात्तदा तन्निरूपितं समन्यूनादित्वं निरूप्येत तदेव तु नास्तीत्यर्थः : । ननु तथापि कियानिति शेषः स्यादेवेत्यत आह तथा पीति | पाषाणादाबुन्नीयमाने तदुपरि स्थितानां तृणादीनां लघीय. सां यथा अवनतिविशेषो नोपलभ्यते तथा प्रकृतेऽपीत्याह भूयसीति । न्यायलीलावतीप्रकाशः नन्वेवमिति । एकमेकपलिकमपरं चैकपलिकं रुचकं ताभ्यामार- ब्धस्य स्वस्तिकस्येत्यर्थः । कारणगुरुत्वेति । समवायिकारणगुरुत्वं ता. वत् पलद्वयमितं तदारब्धावयविनि गुरुत्वस्यावयवगुरुत्वापेक्षया न्यू. नसमाधिकभावेन त्रिचतुःपञ्चपलिकतापत्तिरित्यर्थः । परमाण्ववला. नाया आरम्भकत्वमित्यनुषज्यते, पलरूपं गुरुत्वं प्रत्येकं रुचकयोरिति शेषः । कारणाकारणेति । कारणं स्वस्तिकसमवायिकारणं, अकारणं अवयवपरम्परा तत्समाहारस्येत्यर्थः | अविरोधादिति । न त्रिचतुःपञ्च- पलिकतापत्तिरित्यर्थः । तथापीति | स्वस्तिकसमवायिकारणतदवयव. परम्परागुरुत्वस्य कारणस्य भावादित्यर्थः । भूयसीति । समतुलाधृत- पाषाणखण्डोपरि निपतिततृणादादित्यर्थः । न्यायलीलावतीप्रकाशविवृतिः एकमेकपालिकमिति । आरम्भकत्वमिति पञ्चम्यन्तस्य पूर्वमुपात्तस्य विभक्ति विपरिणामेनानुषङ्गो द्रष्टव्यः । न त्रिचतुःपञ्चेति । स्वस्तिकसमवायि. कारणस्य न फलरूपं गुरुत्वं समाहारश्च पलरूपगुरुत्वाश्रयो न स्व.