पृष्ठम्:न्यायलीलावती.djvu/७२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतीकण्ठाभरण-लविवर्तिप्रकाशोन्द्रासिता धर्मतया कनक एवं सिद्ध्यतीति नियमात् (१) । कन कतै जसत्वेपि का प्रमेति चेत् (२) । न | क्षित्युदकान्यत्वे सति रूपित्वादीपवत् । क नकंन भौमं अत्यन्तानलसंयोगेऽप्यनुच्छिद्यमानद्रवत्वाधिकरण न्यायलीलावतीकण्ठाभरणम् व्यापकताग्राहकमानाभावात् । पक्षधर्म्मतयेति । दीपादौ बाधादित्यर्थः । क्षित्यस्यत्वं साधयति कनकमिति । एवमिति । अत्यन्तानलसंयोगेऽप्यनु. न्यायलीलावतीप्रकाशः बाघः, अतिरिक्तपक्षत्वे चाश्रयासिद्धिः, घटादिना व्यभिचारश्च, तेजो द्रुतवृतिद्रव्यावसाक्षायाप्य जातिमदित्यत्र च रसवस्वमुपाधिः । प्रैवम् । तेजसवं नाद्रुतरूपवरमात्रवृत्ति द्रव्यत्वसाक्षायाव्यजातित्वात् आत्म- त्ववदिति विवक्षितत्वात् । ननु पक्षधर्मतया तेजसो द्रवत्वाधारत्वलि. द्धावपि कनकतैजलस्वसिद्धिः कुत इत्याह कनकेति | उदकान्यत्वस्य सिद्धत्वात् क्षित्यन्यत्वमसिङ्गं साधयति कनकमिति । नन्वत्यन्तानलसं. योगानुच्छिद्यमानं यहवत्वं तदधिकरणत्वादित्यर्थे आश्रयनाशनाइय द्रवत्वाधिकरणघृतादौ व्यभिचारः, अत्यन्तानलसंयोगे सति अनु. च्छिद्यमानद्रवत्वाधारत्वादिति कृते चासिद्धि: द्रवत्वस्यापि विना- शित्वात्, अत्यन्तानलसंयोगोच्छेद्यद्रवत्वानधिकरणत्वादित्यर्थे च मृदाऽनैकान्तिकम, अथानिसंयोगानुच्छेद्यद्रवत्वाधिकरणत्वादिति न्यायलीलावतीप्रकाशविवृतिः क्षात्पदं भेदगर्भव्याप्यत्वलाभाय | रसवत्त्वमिति | रलवहृप्तिद्रव्यत्वव्या. व्यजातिमत्त्वमित्यर्थोऽतो गुणविरोधन नीरसे न साध्याव्यापक. त्वम् । तेजस्त्वमिति । मनस्त्वादौ व्यभिचारो माभूदिति साध्ये रूपवदिति विशेषणम् । वाघवारणाय मात्रपदम् हेतौ घटत्वा. दिव्यभिचारवारणाय द्रव्यत्वलाक्षाद्याव्यपदम् | घटालोकान्यतरत्वा दौ तद्वारणाय जातिपदम् । विनाशित्वादिति । द्रुततरत्वादिप्रतीत्यनुरो. धादिति भावः । अत्यन्तेति । अत्र च नासिद्धिरत्यन्तानलसंयो. गनाशदशायाम व्याश्रयनाशेनैव सुवर्णद्रवत्वनाशादिति भावः । अथाग्नीति । अनुच्छेद्यत्वमुच्छेदायोग्यश्वमतो न घृतादौ पूर्वो ( १ ) न्यायादिति प्रा० पु० पाठः । ८१ न्या० i ( २ ) नेतिपदं प्रा० पु० नास्ति ।