पृष्ठम्:न्यायलीलावती.djvu/७२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

म्यामलीलावती त्वात् जलपरमाणुवत् | गुरुत्वमध्येवमभौमं स्यात् अत्यन्तानल- संयोगेऽप्यनुच्छ्यिमानत्वादिति चेत् । न । गुरुत्वस्याभौमस्य स्वाश्रयसजातीयव्यापकत्वनियमाद तेजोमात्रे गुरुत्वप्रसङ्गात् । · न्यायलीलावतीकण्ठाभरणम् च्छिद्यमानं चेत् पार्थिवं तदेवमित्यर्थः । अभौमस्येति धूमादौ व्यभिचार. वारणार्थम् । न च तत्राप्यलंधूमदशार्या गुरुत्वमिति वाच्यम् । तस्य धू. न्यायलीलावतीप्रकाशः तदर्थः, तथापि वृताव्यविनि व्यभिचार एव । मैवम् । एतस्य तेज स्येव निरासात् | गुरुत्वस्येति । अभौमस्येति विशेषणे न सर्वत्र भूमौ गुरुत्वमभिप्रेतं धूमे तदभावात्, अन्यथाऽवनमनापत्तेः, अलंधूमस्य चावनतिमतो धूमादन्यत्वात् । स्वाश्रयेति । अभौमं गुरुत्वं अगुवृत्ति. द्रव्यत्वसाक्षाद्याव्यजातिसमानाधिकरण मेवेत्यर्थः । अनैकान्तिकस्व न्यायलीलावतीप्रकाश विश्वतिः · सप्त. कव्यभिचारः । अत एव च न पूर्वाभेद इति ध्येयम् । तथा पीति । वैशेषिकमते अवयविनि पाकानभ्युपगमेन स्वरूपयोग्यताया अध्यभावादिति भावः । तेजस्येवेति । समानाधिकरणद्रवत्वसामग्भ्यस मवाहिताग्निसंयोगजन्यध्वंस प्रतियोग्यवृत्तिजातिमद्रवत्वाधिकरणत्वा. दित्यत्र तत्रोक्तेऽस्यापि तात्पर्यादिति भावः । विशेषण इति म्यन्तम् | अभिप्रेतमिति । ग्रन्थकृत इति शेषः । तथाचैतन्मते नेदमिति भावः । अत एवालंधूमदशायामित्यादिकिरणावलीविरोघोप्यपास्तः । वस्तुतो धूमत्वव्यञ्जकस्य स्पर्शविशेषस्य चक्षुःकोणग्राह्यस्य तत्रापि सवादलंधूमो धूम एव, अस्तु वा तदन्यस्तथापि तङ्कंसजन्यद्रव्यत्वेन तदुपादानोपादेयत्वनियमेन तस्य गुरुत्वे धूमोपादानेsपि तदारब्ध- धूमेsपि गुरुत्वमावश्यकमेव । मूले तु तेजस्यपि सर्वत्राल्पं गुरुत्वम स्त्वितीष्टशपत्तिशङ्कानिरासार्थमवनति विशेषहेतुगुरुत्वस्यैव व्यापकत्व मापाद्यमित्यभिप्रायेण घटादिगुरुत्वव्यभिचारबारणाय भौमस्येति विशेषणमिति प्रतिभाति । प्रत्येकगुरुत्वस्य तज्जातीयव्यापकत्वम सिद्धमित्यत आह अभौममिति | सुवर्णत्वादिजातिमादाय सिद्धसाधन.