पृष्ठम्:न्यायलीलावती.djvu/७२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता ६४९ संग्रहस्तर्हि कतकजलविमलीकरण वज्जातिभेदादास्तामिति चेत् | न | तोयत्वघृतत्वद्रवत्वादीनां व्याभिचारात् एतदुत्कर्षापकर्षा- सोत्कर्षापकत्वात् । तथापि कथमम्मस्येव, द्रुमादाबप्यु- पलब्बेरिति चेन्न । संयुक्त समवाया देवोपपत्तेः । द्रवत्ववदग्रहान्नै वमिति | चेत् । न तोयव्याख्यानावसर एव पररास्तत्वात् || इति स्नेहः ॥ न्यायलीलावतीकण्टाभरणम् माक्षिपति संग्रह इति । यथा जलवैमल्ये कतकजातीयत्वं तन्त्र तथा संग्रहेऽपि किंचित् स्यादित्यर्थः । कतकत्ववत् सा जातिरनुपलम्भ बाधितेत्याह तोयत्वेति । तथापि संग्रहलक्षणकार्यानुरोधादेव कल्पयि. ध्यत इत्यत आह एतदिति । स्नेहोतकर्षापकर्षाधनोत्कर्षापकर्षतया स्नेहकार्यत्वमेव संग्रह स्त्यर्थ: । स्नेहोऽमस्येवेति मूलपाक्षिपति तथापीति । द्रवत्वेति । स्नेहवद् द्रवत्वमपि पृथिव्यामौपाधिकमेव स्या दिति प्रतिबन्दिरित्यर्थः । न्यायलीलावतीप्रकाशः तीतेः स्नेहाधारस्योत्कर्षो न तु स्नेहस्य, तथापि क्रियागुणी प्रकृष्ये ते न द्रव्यमिति तत्रापि "लविशेषणे ही” ति न्यायेन स्नेहोत्कर्ष इति भाव: । ननु कतकत्वादिजातिमयक्त्या जलविमलीकरणवत् जलवा. दिजातिमध्यक्त्या संग्रह इति न स्नेहः सङ्ग्रहासमवायिकारणमित्याह सङ्ग्रह इति । तोयत्वेति । ननु तोयत्वव्यापिका अन्यैव जातिरहित सड होत्कर्षादेरपि घृतत्वादिकमेव प्रयोजकम् | मैवम् । पूर्वोकयुक्तेरेव स्नेहस्य जातित्वनिरासात् । एतदुत्कर्षेति । स्नेहोत्कर्षापकर्षास्यामित्य र्थः । सोत्कर्षेति । सङ्ग्रहस्येति शेषः । न्यायलीलावतप्रिकाश विद्रुतिः एवावधिज्ञानापेक्षा तत्प्रवृत्तिनिमित्तस्यावधित्वघटित मूर्त्तित्वादिति सारम् । सङ्ग्रहोत्कर्षेनीति । तदुत्कर्षेऽपीतीत्यादिवक्ष्यमाणयुक्तिरप्य. पास्तेति भावः | जलघृतसाधारण्या अन्यस्या जातेरनुपलम्भबाधि तस्वात् स्नेहात्मिकै सा जातिर्वाच्या, सा च निराकृतैवेत्यत आह पूर्वोक्तेति । उत्कर्षो जातिरूपो जातावलम्भव्ये वेत्यादेरित्यर्थः ।