पृष्ठम्:न्यायलीलावती.djvu/७२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यायलीलावतीकण्ठाभरण-अधिवृतिप्रकाशोद्भालिता ६४७ नासंनिधेः सर्वत्र (१) सुलभस्वात् । असार्वइये तु व्यवहितगोचर- चेतनार्जनस्याशक्यत्वात् । विचित्रशक्तीनां विधीनां सामथ्र्येन व्यवहितमपि साक्षात्कुर्वन्तीति चेन्न | यागादावपि (२) देवतामी- तिरेवा मुष्मिक फलमुपकल्पयतीत्थदृष्टकल्पनानुपपत्तिप्रसक्तेः । तथा च महाव्रतः- मृदमपि विषं कचिन्मन्त्रः करोति नियोजितः । सृजति तदसौ काञ्चिच्छक्ति मृदोऽतिविमोहिनीम् ॥ लाक्षारसावसिक्त वीजपुरकुसुमारुणिमा च लाक्षारसाव से काहितसंस्कारमभवः । लाक्षारसाबसेकादेवारुणत्वं महारजनस म्पर्काइसन इव भविष्यतीति चेत् । न । चिरान्तरितत्वात् । तथाच महाव्रत:- कुसुमे वीजपूरादेर्यल्लाक्षाद्यवसिच्यते (३) | शक्तिराधीयते तेन काचितां किं न पश्यसि ॥ यदि न पश्यसि, न्यायलीलावतकिण्ठाभरणम् मेव देवतानां मन्त्रादिनोत्पद्यत इत्यत आह सार्वज्य इति । विधिबलादेव स्यादित्याह विचित्रेति । देवताकल्पने दोषमाह - यागादेरपीति । अहंका रममकारादिरूपमपि देवतासान्निध्यं देवताविरहादेवानुपपश्नमित्यर्थः। नियोजित इति । प्रयुक्त इत्यर्थः । शक्तेर्विषयान्तरमाह लाक्षारसेति । ननु लाक्षारखलौहित्यमेव कुसुमेषु गृह्यतां किं शक्त्या इत्याह लाक्षेति | न्यायलीलावतीप्रकाशः ल्पनं तत्सनिधिकल्पनं चेति गौरवादित्यर्थः । सार्वश्य इति । ननु ज्ञा- नमात्रं न सनिधिः, किन्तु अहङ्कारममकाररूपं तस्य प्रागसचया प्रो. क्षणादिजन्यत्वात् ज्ञानस्य चाशुतरविनाशित्वेऽपि तदुत्तरकालं त. ज्जन्यसंस्कारलत्वात् | मैवम् । तथासति यागस्यापि तस्यैव व्यापा. ( १ ) सत्त्वादिति प्रा० पु० पाठः । ( २ ) अत्र मिश्रमतेन यागादरपीति पाठो बोध्यः । (३) देलक्षारसाबुपासच्यते प्रा० पु० पा० !