पृष्ठम्:न्यायलीलावती.djvu/७२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावती किं वा सिश्चसि बीजपूरकुसुमे लाक्षारसं तत्क्षण - देवासौ लसितो मिलिष्यति कथं पुष्पेषु दूरान्तरः | किञ्चान्यत्कियतोऽपि चास्य किमसौ संभाव्यते विस्तरः प्रत्यब्दं भवति मोऽयमरुणच्छत्रं वसन्तश्रियः ॥ उत्तरकालं तपनकर सम्पर्कमहिम्ना पाकजोऽयपरुणिमा कसु. मेष्विति चेन्न । लाक्षार सानपेक्षपाकमभवत्वे लाक्षारसावसेकवैय- र्थ्यात् । तदपेक्षपाक जतायां (१) लाक्षारसस्यातीतत्वेनाऽनुपपत्तेः । परम्परया लाक्षारसमसूतपाकजो विशेष इति चेन्न | विचारास हत्वात् । लाक्षारसस्य वीजपूरतरुमात्रे वा जनकत्वं तद्विशेषे व ? न तावदाद्यः | तस्य तद्व्यतिरेकेऽप्युत्पादात् । न द्वितीय: (२) । ह श्यस्य तद्विशेषस्था (३) तुपलम्भनिरस्तत्वात्। न हि वजिरायवेपु न्यायलीलावतीकण्ठाभरणम् किन पश्यसि किंवार्थादाक्षिपसीत्यर्थः । एत्रमत्रेऽपीति | लाक्षार- सावसे कस्य दूरान्तरितत्वं लाक्षारसाव से कस्याल्पांच अनुपपत्ति. बीजत्वमुपदर्शयति किंवेति । कुसुमेषु पाकरक्ततोत्पत्तौ लाक्षारसाव. सेको निमित्तमात्रमित्याशंकते तत्कालमिति (४) । चिरातीतोऽपि परम्प- स्योपकरिष्यतीत्याह परम्परयेति । परम्पराकारणत्वमपि तरुकाण्डादि जननद्वारा वाच्यं तत्र विकल्पयति लाक्षारसस्येति । ननु लाक्षारसा न्यायलीलावतीप्रकाशः रत्वापतौ अदृष्टासिद्धिप्रसङ्गात् । चिरकालगलितस्यापि मेलनमित्य भ्युपेत्याह किञ्चेति । लाक्षारसावले कस्याति स्वलगत्ववात् न ततः प्रत्य. ब्दभाविकुसुमेषु लौहित्यसम्भव इत्यर्थः । परम्परयेति । बीजतदवय- वानां नाशेऽपि लाक्षरसाहितात्तन्मूलमरमाणुषु पाकजपरम्पराविशे न्यायलीलावतीप्रकाशविवृतिः पाकजपरम्परेति । यद्यपि परमाणुषु साक्षादेव पाक इति परम्परा ( २ ) नेतरः इति प्रा०० पाठः | ( १ ) पाकजत्वस्येति प्रा० पु० पाठः । ( ३ ) दृश्य विशेषस्येति प्रा०० पाठः | ( ४ ) एतन्मतेनात्र मूले तत्कालमिति पाठो बोध्यः ।