पृष्ठम्:न्यायलीलावती.djvu/७२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतीकण्ठाभरण-लविवृतिप्रकाशोद्भासिता , कश्चिज्जातिविशेषो बजिवावभासते | अदृश्यत्वे चाती न्द्रियशक्तिस्वीकाराम लाक्षाग्मावसिहावयवेष्विति चेत् । तदवयवानां शांषात् परमाणूनां च पार्थिवानां सर्वत्राविशेषात् । क्षीरविमिश्रत्रि फलाजळावसिक्तसितापराजिता- शाखाभेदे सितासितकुसुमानुपपत्तेः साक्षात्स्वसंगिंणि बीजा- वयवभेदेऽरुणिमान मनजंयतो संसर्गिणि कुसुमे रक्तताधानमनु- पपन्नम् । यदाह -- न भिनत्ति कृयापि मात्रया फलकाण्डाङ्करपल्लवानपि । यदयं निहितो रसस्तया तदनुत्पन्न (१) मिवावभासते ॥ न्यायलीलावतीकण्टाभरणम् रब्धतरुत्वमेव तदारस्मे प्रयोजकं, तच नातीदिये येन शक्तिकल्प ना स्यादित्याशंकते लक्षारसेति । भवेदेव यदि तरोगरम्भपर्यन्त ला क्षारसानुवृत्तिः स्यान त्वसमित्याह तदवयवानामिति । संकानन्तरं ला क्षारसावसिक्ततर्ववयवानां शुष्कन्वादित्यर्थः, लाक्षावयवानां वा । ननु य एव तरकावयवाः परमाणवः सिक्तास्त एवतरुमारभन्ते इत्यत आह परनानामिनि । लेकस्य विरातीतले परमाणुमात्र त स्त्रं वाच्य, तथ्थाविशिएमित्यर्थः । शक्तेविषयान्तरमाह क्षोति । पर लोकमुपवेशयितुं पाठमारचयति साक्षात्स्वति । यदि च लाक्षारससा. कल्यमेव बोजपुरकुसुमपर्यन्तमुपकुर्य्यात तदाऽग्रकाण्डाद्यारुण्यम. पि भवेदित्यर्थः । तयेति शक्त्या, विनेत्यध्याहार्थ्यम् । पुरुषनिष्ट एव सं. न्यायलीलावतीप्रकाशः पादेव तदारव्धक्कुसुमेष्वरुणिमेत्यर्थः । क्षौरविमिति | यदि सेकादेव विशेषस्तदा एकैकशोऽपि क्षीरत्रिफलाभ्यामवसे के कुसुमेषु विशे. षः स्यात्, नचैवं, किन्त्वाभ्यामेव विमिश्रीभाव इत्याधेयशक्तिरि त्यर्थ: । ननु सेकेन स्वसंसर्गिणि बजावयव अरुणिमानमुत्पाद्य तदा. रब्धवृशेषु तदुत्पादात्तज्जनितकुसुमेष्वरुणिमा स्यादित्याह साक्षात्स्वे- ति । न भिनत्ति-न विलक्षणान् करोतीत्यर्थः । तदनुपपन्नमिति । अङ्कुरा ( १ ) तदनुपपन्त्रमिति प्रकाशाभिमतः पाठः ।