पृष्ठम्:न्यायलीलावती.djvu/७३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

म्यायलीलावती कण्डारण- वितिप्रकाशद्भासिता ६५९ गौरवमेव | विजातीय कल्पनायामात्मविशेष (१) गुणस्य तु भूत- समवेतत्वमसम्पावितमेव | संयोगफलाश्रयत्वेन वा द्वितीय श्रुते. रुपपत्तेः । श्रीहीनितीप्सितकर्मणि द्वितीया वीडीणां विध्यपे- क्षितफळाधिकरणत्वं प्रतिपादयति संयोगस्य विध्यनपेक्षि तस्वमिति चेन | तस्यापि विध्यपेक्षितादृष्टजननद्वारेणापेक्षि तत्वात् ( २ ) । एतेनाभिमन्त्रर्ण व्याख्यानम् कुसुमारुणिमा भ्यायलीलावतीकण्ठाभरणम् मिति | बायकमित्यनुषज्यते । नत्वमेव तत्समवेतं स्यादित्याह आत्मगुणस्येति । एतेनेति । पुरुषनिष्ठ संस्काराधारत्वेनैवेत्यर्थः । कुसुमारुणि. मा चेति । उपादानं तस्य कुसुममेव असमवार्यिकारणं तद्वदवयवारु न्यायलीलावतीप्रकाशः माह प्रत्यासत्तिश्चेति । मुख्य सम्बन्ध इति । अतिरिक्त सम्बन्ध इत्यर्थः । कल्प. नेति । यथोक्तेनैवोपपत्तेरित्यर्थः । न वा साक्षात्सम्बन्धः पुरुषनिष्टाह. ऐन व्रीहीणां सम्भवतीत्याह आत्मगुगस्य स्विति । संयोगेति । धास्वर्थाव च्छेदक प्रोक्षणजन्य संयोगाश्रयत्वेन कर्मोपपतेरित्यर्थः । न च संयो गावच्छिन्न एव व्यापारविशेषः प्रोक्षणार्थ, तथाच प्रोक्षणैकदेशस्य कथं प्रोक्षणलाध्यत्वेनान्वय इति वाच्यम् संयोगस्योपलक्षणत्वेना. पार्थत्वात्, अन्यथा ग्रामं गच्छतीत्यादौ ग्रामादेरपि कर्मत्वानुपप त्तिः । विध्यपेक्षितत्वं विधितात्पर्यविषयत्वं, तञ्चादृयोगयो रस्त्ये व, विधिप्रतिपाद्यत्वं चाधेयशक्त्यापि नास्तीत्याह तस्यापीति । एते. नेति । अभिमन्त्रितपयःपल्लवादावपि अभिमन्त्रणेन पुरुषानेष्ठ एव न्यायलीलावतीप्रकाशविवृतिः सम्बन्धोऽपि साक्षादेवेत्यत आह अतिरिक्तेति | साक्षात्सम्बन्धः संयोग समवायान्यतरः । यद्यव्यद्दष्टेन समवायं त्रीहेः कोऽपि न स्वीकरोति, तथापि साक्षात्सम्बन्धस्यौत्सर्गिकत्वाद्यदि यः कश्चिदेवं वदेत्तदा त म्प्रति बाघकबलादेवोत्सर्गत्याग इत्युत्तरमिति भावः । संयोगस्येति । ( १ ) विशेषपदं मा० पु० नास्ति मिथ्रेग च नोपात्तम् । ( २ ) द्वारापेक्षितत्वात्-इते प्रा०० पाठः !