पृष्ठम्:न्यायलीलावती.djvu/७३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावती म्। संयोगविभागमबन्धोत्पादानुभवस्य प्रतीतेः । नच न कर्म न्यायलीलावतीकण्ठाभरणम् स्तीत्याह संयोगेति । अत्र पाठान्तरं व्याख्यानान्तरं च चिन्त्यम् । ननु न्यायलालावतत्रिकाशः न्यत्र (?) इति रयेण गच्छतीति बलाद्वेगलिद्धिरित्यर्थः । ननु कर्मणामभे दग्रहः कथं भ्रमः कर्मणामैकयात्, अन्यथा कर्मणां तौल्ये एकत्र शीघ्र- त्वमन्यत्र च विलम्बोन स्यात् । न चचरमसंयोगवदाद्यसंयोगस्यापि कर्मनाशकत्वं, चरमसंयोगवदाद्यसंयोगस्यापि वेगनाशकत्वे वेगैक्या. सिद्धिप्रसङ्गात् । अत्राहुः | वेगस्य क्षणिकतायामुत्तर कर्मानुत्पत्तिम सङ्गः असमवायिकारणानां कार्यलमानकालत्वनियात्, कर्मणां च न्यायलीलावती प्रकाश विवृतिः ऽभेदस्तादात्म्यमिति विशेषः । इदं च भ्रमणेति मूले पाठमभ्युपेत्य प्रकाशकृतो व्याख्यानम् | यदि च भ्रमेणेति पाठस्तदा सुगम एव | क र्मणामिति । बहुवचनमुमपत्र पराभ्युपग प्रानुसारेण । अन्यथेति । कर्मणां नानात्व इत्यर्थः । उभयत्रापि कर्मविभाग पूर्वसंयोगनाशोत्तरसंयो. गकर्मनाशानन्तरमेवापरकर्मण उत्पत्तिरिति भावः । न च पूर्वकर्मना. शानन्तरं विलम्बेन कर्मोत्पत्तावेव चिरत्वमिति वाच्यम् | वेगस्य त्व न्मते स्थायितया तादृशकर्मोत्प तेरशक्यत्वात्, अस्मन्मते तु जाति विशेष एव चिरत्वं शीघ्रत्वं चेत्यापाततोऽभिप्रायः । क्षणिकतायामिति । आद्यसंयोगस्यापि तन्नाशकत्वेनाशुविनाशितायामित्यर्थः । तथाचो. क्तबाधकबलेन गौरवस्य प्रामाणिकतायां चरमसंयोगत्वेनैव तन्नाश कत्वमिति भावः । यद्यपि कार्यसमानकालतानियमः कर्मनाशकना शप्रतियोगिन एव समवायिकारणस्य तत्रैव कार्यक्षणिकतापत्तिल क्षणविपक्षबाधकावतारात् । न च वेगस्य संयोगनाश्यत्वपक्षे पूर्व- कालताव्यशक्येति वाच्यम् । कर्मनाशक्षण एव कर्मान्तरोत्पत्तेः प्र तिबन्धकत्वं चाविनश्यदवस्थकर्मण एव, कर्मनाशनाश्यत्वे च वेगस्य शङ्कावकाश एव नास्तीति नेदं बाधकम्, तथापि सामान्यत एवास- मवायिकारणस्य कार्य समानकाल नियमानभ्युपगमेनेदमुकम् । ननु वेगस्य क्षणिकतायामुचरकर्मानुत्पत्तिवत् कर्मणामपि क्षणिकतायां चिरत्वादिप्रतीत्यनुपपत्तिरेव बाधिकेति चरमसंयोगत्वेनैव नाशक.