पृष्ठम्:न्यायलीलावती.djvu/७३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतीकण्ठाभरण-लविवृतिप्रकाशोनालिता काळकलात्मनोऽध्यक्ष विषयत्वात् । वेगेन भ्रमतत्यादौ गुणारो- पात् । संयोगविभागातिरिक्त कर्माणि चलतीति गतिविषयतावत् न्यायलीलावतीकण्ठाभरणम् भ्रमणमेव वस्तुतस्तत्र एकमित्येकत्वप्रत्ययो न वेगैकत्वालम्बन इति वाच्यम् । कर्म्मणामुत्तरसंयोगनाश्यत्वेन नानात्वव्यवस्थितेः । किञ्च वेगस्य भ्रमणकारणत्वमपि गृहात एवेत्याह वेगेनेति । गुणारोपणात् गुण एव तत्प्रतीतेरित्यर्थः । यद्वा वेगेन भ्रमतीत्यादौ वेगः कर्म्मगतः कथं प्रतीयते इत्यत आह वेगेनेति । कर्म्मण्येव तत्र गुणारोप इत्यर्थः । किञ्च यथानुभवबलात् कर्म्म संयोगविभागाभ्यामन्यत्सिध्यति तथा वेगोऽपीत्याह संयोगेति । ननु कस्मैव कर्मजनकमस्तु कथमन्यथा शरी न्यायलीलावतीप्रकाशः मानान्तरोपनीतकालकलाविषयत्वे प्रतीतेर्न विरोधः, अन्यथा इदानीं घटो जात इत्यादेर्व्यवहारस्य विलयापत्तेः । अत्राहुः । कर्मणां ताव दाशत्पादोन गृह्यते तेषामेकत्व परिच्छेदात्, नापि संयोगादीनां, तमलि चलत्यलातचक्रे तदसम्भवात् ऐन्द्रियकाणां संयोगिताम- व्यध्यक्षविषयत्वात् व्योमादेश्वातीन्द्रियत्वात् । ननु यदि वेगो गुणा स्तरं तदा कर्मनिष्टतया कथं तत्मनीतिरत आह वेगेनेति । यथा चिरे ण गच्छतोस्यत्र चिरत्वं कर्मगतं प्रतीयले तथा वेगेन गच्छनीत्यत्र वेगः कर्मगतः प्रतीयते. सा व प्रतीतिवेंगाख्यगुणारोपरूपेत्यर्थः । संयोगविभागेति । संयोगविभागातिरिक्त कर्म यथा चलतीतिप्रतीतेर्वि षयः, तथा क्रियातिरिक्तवेगोऽपि वेगप्रतीतेर्विषय इत्येतावन्मात्रेण दृष्टान्तः । नन्वेवं चिरत्वमपि गुणान्तरं स्यात् चिरेण गच्छतीत्यनु- भवात् । न च कर्मसंयोगाद्युत्पादविलम्बस्त द्विषयः, तदाशूत्पादवत् प्रतिक्षेपात । अत्राहुः । उत्तरकर्म अलमवायिकारणजन्यम्, न च कर्मैव . न्यायलीलावतीप्रकाशविवृतिः क्षणचतुष्टयावस्थायित्वव्यवहारेणेत्यर्थः । एतावन्मात्रेणेति । आतिरेक्य मात्रे दृष्टान्त इति भावः | प्रतिक्षेपादिति । अप्रतिक्षेपे वा वेगप्रमितेरध्या- श्रयोत्पादविषयतया न ततो वेगसिद्धिरिति भावः । उत्तरकर्मेति । कर्मत्वादाद्यकर्मवदिति शेषः । यद्यपि विलम्बितमुत्तरकर्मासमवा- ८३ न्यre