पृष्ठम्:न्यायलीलावती.djvu/७३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६५८ स्वायलीलावती वेगस्य शरादिधर्मत्वेनाव भासनात् । अन्यत्र शरीरादौ तूत्तरो- त्तरकर्मजननं प्रयत्नादेव भविष्यतीति ॥ इति संस्कारः || न्यायलीलावतीकण्ठाभरणम् रे वेगमन्तरेणापि कर्म्मसन्तान इत्यत आह - अन्यत्रेति । तत्र प्रयत्न. वदात्मसंयोग एवासमवायिकारणमित्यर्थः । विहित निषिद्धक्रिययोराशुविनाशितया चिरभाविस्वर्गनरकप्रति- साधकात् साधनानुपगत्या तावदपूर्व कल्पनीयं, तच्चान्यथासिद्धं दे वप्रीतिद्वेषयोरेव तदुपपत्तेः, तयोरप्याशुविनाशित्वमिति यदि तदा न्यायलीलावतीप्रकाशः तत्रासमवायिकारणं तस्य कर्मान्तरासमानकालत्वात्, असमवायि कारणानां च कार्यसमान कालम्वनियमात् | नचैकमेव कर्म, पूर्वनिर स्तत्वात् | जनु यदि कर्म न च कर्मजनकं तदा वेगरहिने शरीरादौ कथमुत्तरांत्तरकर्मजन्मेत्यत आह अन्यत्रेति । न शब्दः शब्दजनक इत्यत्र च ओत्रमात्रवेद्यालमवारगन्यत्वलुपाधिः स्फुट इति न पृथक् दूषितम् || न्यायलीलावतीप्रकाशविइतिः विकारणजन्यमित्यनुमानाच्चिरत्वमपि गुणान्तरं स्यादिति पूर्वपक्ष स्तद्वस्थस्तथापि अलगावयवावच्छिन्नसंयोगजनककर्मण एव तद्वि पयत्वं, तच वेगादेवोपपत्रमिति न तत्कल्पनमिति भावः | तस्येति । न चैतदसिद्धम्, नानापुरुष साधारणमूर्त्तवृत्येकवृत्तिजन्यधर्मस्य सजा. तीय समानाधिकरणप्रतिबन्धकत्वनियमेन तत्सिद्धेरिति भावः । श्रोत्रेति । श्रोत्रमात्रवेद्यस्य यदसमवायि तदन्यत्वमित्यर्थः । भेर्याकाशसंयोगा. देरपि व्यावर्त्तनाम्न्न पक्षेतरत्वम् । यत्किञ्चित्ताहशान्यत्वमुपाधिरिति मतेऽपि पक्ष इति साधनव्यापकतापरीहाराय | मात्रपदं कात्यार्थ वेद्यपदोन्तरान्वितं सामान्याभावलाभाय | असमवायित्वं च यद्यपि कारणत्वगर्भमिति कारणान्यत्वमेव सम्यक् तथाप्यखण्डाभावे न वैयर्थ्यमित्येके । वस्तुतः शब्दाजनके शब्दध्वंसकारणेऽन्त्यशब्दे सा. ध्याव्यापकत्वमित्यसमवायिपदम् | न च श्रोत्रवेद्यान्यत्वमेव सम्यक् , कृत्यादौ साध्याव्यापकत्वात् । अन्ये त्वन्यथा व्याचक्षते श्रोत्रमात्रवे. द्यत्वे लति यदलमवायि तदन्यत्वमिति । अत्र सत्यन्तं कत्वादी उत्तर- ,