पृष्ठम्:न्यायलीलावती.djvu/७३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतीकण्डासरण- सविवृतिका रोद्भासिता ६५९ कथं पुन: पुरुषविशेषगुणो धर्मः सिद्ध्यति ? यागाधारा- वितदेवतामीतिरेर फलं फलिष्यतीति । तथा हि विवादाध्यासि तं (१) सुखमाराध्यचेतनपूर्वकम् आराधनामतत्वात् भूषण लाराधनाघमनसुखवत् | तम | देवदत्ताबदेहादिकं भोक्तृविशे पगुणप्रेरितभूतपूर्वकं देवद सप्रति वियत योगसाधनत्वात् लगा न्यायलीलावतीकण्ठाभरणम् अनुभवजनित संस्कार एवं द्वारमिति नापूर्वसिद्धिरित्याह-कथमिते । व इत्युपलक्षणम्, अम्लपि कथमित्यर्थः । धर्म्मपदमडष्टरूपव कर्मपरंवा, अत एव वक्ष्यति "तदेव स्वर्गनरककारणलिं”ति | विवाद ध्यासितमिति । स्वर्गरूपमित्यर्थः । आराधना गौरवितप्रीतिहेतुः क्रिया यागदानरूपा | आराध्यचेतनपूर्वक मिति । तत्प्रीतिपूर्वक मित्यर्थः | देवदत्ताद्य- ति । देवदत्ताद्यशरीरं देवदत्तविशेषगुणजन्यं जन्यत्वे सति तद्भोगज- न्यायलीलावती प्रकाशः . स्वर्गकामो यजेतेतिविधेर्यागस्य साक्षादलाधनस्य साधनता प्रतीता व्यापारं विनाऽनुपपद्यमाना स्वनिर्वाहकमपूर्व कल्पयतीत्या. क्षिपति कथमिति | देवताप्रीतिरेव यागस्य व्यापारः, न च तस्य त नकत्वे मानाभाव, "यज देवपूजायामि" ति शाब्दिकस्मृतेः, पूजायाश्च गारतिप्रीतिहंतुक्रियात्वात् प्रीतेश्यावर विनाशित्वेऽपि तदनुभव जन्यसंस्कारद्वारा हेतुत्वसम्भवात् किमपूर्वकल्पनयेत्यर्थः । देवदत्तेति । न्यायलीलावतीप्रकाश विवृतिः दलं तन्तुसंयोगादावण्यस्तीति साध्याव्यापकत्वपरीहाराय विशिष्टं प्रतियोगित्वेनोपात्तम् । मात्रपदं च उपनीतभानमादाय तन्तुसंयोग एव साध्याव्यापकत्वनिरासाय । विशेष्यता श्रोत्रग्राह्यत्वलाभायेति त थासति पक्षेतरतापत्तेः । विशेष्यताला भेऽपि सामान्य प्रत्यासत्तिमा दाय साध्याव्यापकत्वाच्च । साधनाव्यापकत्वं तु सन्दिग्धमेव शाकपा कजत्वादाविवेति दिक् ॥ आक्षेपाधिकरणं पूरयति स्वर्गकाम इति । मनसीति । एतच्च यदि मूले प्रेरितमिति पाठस्तद, यदि प्रेरितभूतपूर्वक मिति तत्र पाठस्तदा प्रका ( १ ) दास्पदं इति मु० पु० पाठः । 9