पृष्ठम्:न्यायलीलावती.djvu/७४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता ६६१ जान्तरं वाच्यम् | तच्च कार्य भोक्तुविशेषगुणत्वात् सुखवत् । त स्य च कारणं यागादिकमेव, स्वर्गसम्पादक (१) कारणान्तरक ल्पनायां कल्पनागौरवमसङ्गात् । कल्पनागौरवं च तस्यापि वि शेषगुणस्य यागादिव्यतिरिक्लनिष्पादत्वस्वीकारे तज्जनकस्य च न्यायलीलावतीकण्ठाभरणम् इच्छारूपत्वेन विरोधिगुणना श्यत्वकल्पनात् तदुत्तरमननुभवाच्च । न च यागध्वंस एव व्यापारः स्यादिति वाच्यम् । प्रतियोगिध्वंसयो. रेकनाजनकत्वात | अन्यदिति । प्राग्नवीयज्ञानेच्छादेः विशेषगुणान्तरं विशेषगुणविशेषः । ननु तदकार्य्यमेव स्यात्तथाच न यागादेर्व्यापार- इत्यत आह-तञ्चेति | भोगनिष्पादकमिति | भोगसाधकत्वेन श्रुतं यत इत्यर्थः। उक्तमेव कल्पनागौरवं स्पष्टयति कल्पनेति । अष्टनिष्पादकस्यापि भोग- न्यायलीलावतत्रिकाशः कशरीरोत्पत्तिपर्यन्तं तिष्ठतीति ज्ञानमेव तज्जतकं स्यात् लगद्यशरीरे तदभावात् वेदनाभावात् तदभावे चेच्छाद्यभावादिति भावः । न चाना- गते प्रत्यक्षाभावेऽप्यनुमानं स्यात्, तच्चनुमानं नाद्यदेहाव्यवहितप्राक्का ले तत्काले देहाद्यभावात् व्यवहितस्यान्तरितत्वेन कथं तदेहजन कत्वम् | नचाप्रयोजकमेतत् यागादेरेवातीतस्य जनकत्व संभवात् अनन्यथासिद्धनियपूर्ववर्त्तित्वस्वाक्षतेः । न चातीतस्य कालान्तरमा विकार्यजनकव्यापारनिर्वाहेन तत्करणत्वम्, उत्तरवर्त्तित्वेन व्यापार. स्य तत्रासामर्थ्यात् । नापि ज्ञापनम्, लिदैव ज्ञापनात् । न च चिरध्व- स्तं कारणं व्यापारव्याप्तम्, विपक्षे बाधकामावेनाप्रयोजकत्वात्, “धर्मः न्यायलीलावतीप्रकाशविऋतिः 9 त्तरमात्मोपग्रहात् । न च तथापि प्राणादिलंयोगं पक्षयित्वाऽदृष्टानुमा. नमिति वाच्यम् । तत्रापि मरणाव्यवहितप्राकालिकशाने नार्थान्तरत्वा दिति भावः । तदभावादिति । अव्यवहितपूर्व शरीराभावेन ज्ञानाभावा. दिव्यर्थ: । ननु तथापीच्छादिनार्थान्तरमत आह तदभावे चेति । तत्का ले देहेति । अनागतदेहाव्यवहितस्यान्तरितत्वेनाभावेनेत्यर्थः । शरी- राभावादिति भावः । केचित्तु देहस्य यदाद्यं कारणं तेन व्यवहित. (१) मेव भोगनिष्पादकं कारणान्तरेति पाठो मिश्रसम्मतो मु० पु० बोध्यः ।