पृष्ठम्:न्यायलीलावती.djvu/७४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावता न्यायलालावतीप्रकाशः क्षति कीर्त्तवाहित्यस्य च कीर्तनाहि हितक्रिया क्षरति फलं न जनय तीत्यर्थः । न च मुख्य बाधकासावान लक्षणा, उपस्थितांवहितक्रिया यामेव धर्मपद्यक्तिग्रहस्य बाधकत्वात विहित कर्तृत्वज्ञाने सति धा मिकपदप्रयोगाच्च । एवं सानुमाने जन्मान्तरीयज्ञानादिभिरेवापूर्वज नकत्वाभिमतैः सिद्धसाधनमपि | मैवम् | चिरथ्वस्तस्य व्यापारलक्ष्ये कारणत्वमिति निरुपाध्यन्वत्र्यतिरेकाम्यां व्याप्त्यवधारणात, यागस्य चिरध्वस्तस्य कारणत्वेन व्यापारकल्पनात् न च कार्ये व्या पारस्य पृथगन्वयव्यतिरेकग्रहः तद्यापारकतायामुपाधिः, संस्कारे तदभावेषि अनुभवस्य तड्यापारकत्वात् । न चाप्रयोजकत्वम्, यागो पदि चिरध्वस्तत्वे व्यापारो न स्यात स्वर्गकारणं न स्यात् घट वदिति विपक्षे बाघकात् । न चात्र कारणताग्राहकाभाव उपाधिः, तेनापि समं व्याप्त्यवधारणेन तस्याप्यापादनात् । ननु ध्वंस एत्र न यापारास्तु तस्यानन्तत्वेऽपि स्वभावात् सावधिफलजनकत्वमित्यु भयमपि जनकमिति वाच्यम् । प्रमाणान्तरविरोधेन यागजन्ये स्वर्गे न्यायलीलावती प्रकाशविवृतिः ● स्यान्तरितत्वेन निर्यापारत्वनेत्यर्थः । व्यापारस्वीकारे वासि द्विरित भावः । इति व्याचक्षते उपस्थितेति । क्षरणस्य ध्वं पर्याय. त्वमामिप्रेत्येदमुक्तं समाधानमन्यथा स्पन्दनशक्तस्य तस्य त्वन्मतेऽ पि लाक्षणिकत्वादिति भावः । एवं चानुमानेति | निर्यापारस्याप्यतीत स्य हेतुत्वाभ्युपगमादिति भावः । सिद्धसाधनमपीत्यपि: पूर्वोक्तान. योजकत्वसमुच्चये | चिरध्वस्तस्येति । यद्यप्यप्रयोजकमिदं व्यापाराभा- वेsपि कारणताशरीरप्रविष्टानन्यथासिद्धत्वनियतपूर्ववर्त्तित्वाक्षतेः, शङ्कितोपाघेरपि न साध्याव्यापकत्वं तुल्यन्यान्येन संस्कारस्थाप्य नङ्गीकारात्तथापि कारणताऽव्यवधानगर्यैव वाच्या, अन्यथा रासभ क्यापि वह्निकारणतापत्तेरनादौ संसारेऽवश्यं तद्देशे तत्समवधानात् व्यवधानं च स्वजन्येतराव्यवधानमेवेति स्वयं व्यवाहतस्य यागा. देरव्यवधाननिर्वाहकत्वेनापूर्वसिद्धिः । इदमेव चोकव्याप्तौ विपक्ष बाधकमपि, अत एव च ध्वंसोऽपि न व्यापारस्तथापि सत्यपि रास. भातिप्रसङ्गसम्भवेन तदतिरिकव्यापारस्यैव व्यवधानेन निर्वाहक त्वादिति दिक् | यत्तु सत्तानिर्वाहाय कल्प्यमानो व्यापारो ध्वंसान्य