पृष्ठम्:न्यायलीलावती.djvu/७४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यायलीलावतीकण्ठाभरण-सर्विवृतिप्रकाशोद्वालिता ६६३ भोगजनकत्वं यागादेश्व एवं यदि देवतामीतिरपि तमिदानं को विरोधः । तदेतत्स्वर्गनरक कारणम् | कुत: पुनस्तयोः मि द्धि १ आगमादिति चेत् । न यत्सुखं तदभिलाषोपनीतत्वादि- न्यायलीलावतीकण्ठाभरणम् जनकत्वं गागाश्च श्रुतिलादेवेत्यर्थ: अभ्युपगमवादेनाह एवमिति | एतदिति । अदृष्टमित्यर्थः । तयोरिति । स्वर्नरकयोरित्यर्थः। अहं सुखदुः खोभयजनक शरीराज्यशरीरवान्नवेति विप्रतिपत्तिः । आगमादिति । “द्म दुःखन सम्भिनमि" त्यादे | यत् सुखं न तदसिलाषोपनीतं यत् सुख तम दुःखालम्भिनं न वा विच्छिन्नमित्यादित कंप्रतिघातादयो. भ्यतया तम्यागमस्य ज्ञानाजनकत्वादित्याह यदिति । वाक्यस्यागमस्य | ननु तादृशं सुखविशेषमन्तरेण बहुवित्तव्ययायासाध्ये प्रवृत्तिरेव न न्यायलीलावतीप्रकाशः 9 लध्वंलस्य जनकत्वाकल्पनात् । एवं यदीति । अयं चाभ्युपगमवादः । वस्तुतो योगस्य देवताशीतिजनकत्वे मानाभावः । “यज देवपूजाया. मिति हि शाब्दस्मृतिः स्मृतित्वादेव न स्वतः प्रमाणम् | न च याग. स्य देवताप्रीतिजनकत्वे मानान्तरमस्ति न वा तस्याः व्यापार- त्वं सम्भवति, कृतिभोगलमानाधिकरणस्य फलावसानिकस्य व्या पारस्य कल्पनातू, लाघवात् संस्कारस्य स्वजनकानुभवविषयमात्रे फलजनकत्व स्वभावत्वाच्च । तुल्यन्यायेन धर्मवदधर्मस्थापि सिद्धिरि त्यभिप्रेत्य सिद्धवदाह तदेतदिति । अढष्टमित्यर्थः । अहं सुखदुःखोभ यजनकमच्छरीरातिरिक्तशरीरवान्नवेति संशयः । यत्सुखमिति | निरु न्यायलीलावतीप्रकाशविवृतिः एव ध्वंसस्य सत्ताविरोधित्वादिति | तत्तुच्छम् । परिभाषिक्यां सत्तायां ध्वंसस्याविरोधित्वादिति । ननु शाब्दिकस्मृतिसूलीभूतमेव प्रमाणं प्रमापकं भविष्यतीत्यरुचेराह नवा तस्या इति । लाघवादिति । फलव्यधिक णव्यापारस्य परम्परासम्बन्धेन तदुपपादकतायां गौरवादित्यर्थः । देवताप्रीतेराशुविनाशितया व्यापारत्वं न सम्भवत्येवेति तजन्यसं- स्कारस्य तथात्वं वाच्यं, तथासत्याह संस्कारस्येति । स्वर्गनरकान्यत. रस्मिन् संशयमाह अहमिति । प्रसिद्धर्थ सत्पदम् । ऐहिकशरीरस्य ध