पृष्ठम्:न्यायलीलावती.djvu/७४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्थायलीलावती शून्यमेवेति तर्कसम्भवेन योग्यताविरहाद्वाक्यस्याप्रतिपादकत्वा- त् । न च प्रवृश्यनुपपत्ति: (१), सर्वस्वदक्षिणादावपि सप्तदीपाधि- पत्यस्यैव नानाजन्मा तुगन्तृत्वकालभूयस्त्वादीनां सम्भवात्, ततो मर्त्यलोकभोग्यमेव सुखं न च परलोकसिद्धिरिति चेत्। मैवम् । एषां तर्काणां विपर्ययापर्यवसानादाभासत्वात् स्वर्ग (२) सिद्ध्यासद्धि- भ्यां व्याघातात् । एवंभूतस्य चैतद्भवनासम्भावितत्वेन लोका- न्तरसिद्धि: । एतद्वन्नरकसिद्धिरपि । तथा चैतदुपभोक्तदेवशरी- रादिवत् मेतादिशरिसिद्धिरपि || इति धर्माधम | - . . न्यायलीलावतोकण्ठाभरणम् . स्यादित्यत आह नचेति । उपपत्तिरिति । विशिष्टसुखोपपत्तिरित्यर्थः। विप य्यर्येति । अभिलाषोपनीतं चेत्तस्मान्न सुखमिति विपर्थ्ययोऽभिलाषोप. नीतसुखमन्तरणापर्थ्याचे सन्न एवेत्यर्थः । तदेवाह स्वर्गेति । यद्वा स्व गौन सुखमाभलाषापनतित्वादिति विवक्षितव्याघात इत्यर्थ: । ननु ननु तादृशमापे सुखमेतद्भुवनभोग्यमेव स्यात्तथाच न परलोकसि. द्धिरित्यत आह । एवंभूतस्यति । ननु द्वीपान्तरे तादृशं सुखं स्यादिति न्यायलीलावतीप्रकाशः पाधिसहचारेण व्याप्तिग्रहसूलतर्क रूपबाधक सस्वा सदभावात्मकयोग्य ताज्ञानविरहादित्यर्थः । ननु "विफला विश्ववृत्तिर्नो न दुःखैकफलापि वे" त्यादियुक्तेः परलोकः सिध्यतीत्याशय निराकरोति नचेति । यदि स्वर्गः सुखं स्यात् अभिलाषोपनीतत्वादिशून्य: स्यात्, अभिलाषो पनीतश्चार्य, तस्मान्न सुत्रमित्यत्र स्वर्गसिद्धौ बाधोऽसिद्धौ चाश्रया सिद्धिरित्याह एषामिति । तदेव स्फुटयति स्वर्गसिद्धीति । एवंभूतस्येति । य द्यपि भौमभुवनासम्भवित्वं न परिच्छेत्तुं शक्यते, तथापि कर्मभूमि न्यायलीलावतीप्रकाशविवृतिः मधर्मोभयारब्धत्वादन्यदीयशरीरस्य च बाधादन्यतरमात्रावच्छेदक शरीरसिद्धिरिति भावः । ननु कर्मभूमित्वमत्रोपाधिरत आह स्वर्गेति । (१) प्रवृत्त्यनुपपत्तेरूपपत्तिरिति प्रा० पु० पाठः मिश्र संमतोऽत्र ज्ञेय । (२) सुखगेति मु० पाठः ।