पृष्ठम्:न्यायलीलावती.djvu/७४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ज्यायलीलावतीकण्डाभरण-पविवृतिप्रकाशोद्भासिता ६६५ , शब्दो द्रव्यं साक्षाहिन्द्रियम्बन्धवेद्यत्वात् घटव | श्रोत्रं च द्रव्यग्राहकं निग्बधबेन्द्रियाममनोगत | नित्यश्चाद्रव्यद्रव्यत्वात्म न्यायलीलावतीकण्ठाभरणम् चेन्न कर्मभुमिमा समभुवनभूमिः स्वर्गशूम्या समभुवनभू मित्वात् कर्मभुवनसुमिवदिति मानस्य सन्चात् । शब्दोऽम्बरगुणमित्याक्षिपति शब्द इति । साक्षादिति | इन्द्रियसंयो गलमवायान्यतरवेद्यत्वाहित्यर्थः । न चान्यवरासिद्धिः, शब्दानित्य त्वे कृतकत्ववदस्यापि स्वाध्यत्वात् । प्रमाणान्तरमाह श्रोत्रमिति | तथा • च पक्षधर्मताबलाल शव्दद्रव्यत्वासद्धिः, तदन्यद्रव्याग्राहकत्वस्योभ. यसिद्धत्वात् । अद्रव्यद्रव्यत्वादिति । असमवेतद्रव्यत्वादित्यर्थः । नित्यत्वे हे न्यायलीलावतीप्रकाशः भिन्ना सौमभुवनभूमिः स्वर्गशुन्य भौमभुवनभूमित्वात् कर्मभूमिवत्, स्वर्गाभावस्य भुवनभूमित्वयुक्तत्वात् || शब्दस्याकारागुणत्वमाक्षिपति शब्द द्रव्यनिति | साक्षादिति । इन्द्रिय. संयोगसमवायान्यनरंवद्यत्वादित्यर्थः । सम्बन्धत्वस्यै कस्याभावात् मानान्तरमाह श्रोत्रमिति | अत्र शब्दान्यद्रव्याग्राहकमिति पक्षविशेष. जान्नार्थान्तरम् | न व साधनावच्छिन्न साध्यव्यापको मनस्त्वमुपाधिः, शब्दस्य हृव्यत्वपन्देहेन सन्दिग्धलाध्यव्यापकत्वात् । प्रसङ्गादाह न्यायलीलावतीप्रकाश विवृतिः लाघवेन सौमभूमित्यमेव तत्प्रयोजकमिति तस्थाप्रयोजकत्वमिति भावः । शब्दद्रव्यत्व साधनमप्रस्तुतं द्रव्याधिक्यस्य पूर्वमेव निरासादत आह शब्दस्येति । तथाच गुणन्यूनत्वशङ्कवेयमिति भावः । सम्ब. न्धत्वस्येति । यद्यप्यावेशिष्टव्यावृत्तविशिष्टवीनियामकत्वं सम्बन्धत्वं सुवचमेव, तथापि लाक्षात्तात्रेर्वचने गौरवम्, तदघटितं च संयो गलमवायमात्रवृत्तिर्नास्त्यवेत्याशयेनेदमुक्तम् | शब्दान्येति । यद्यपि बा. धादेव नार्थान्तरं, तथापि तत्स्फोरकमेव विशेषणमिति मन्तव्यम् । त्वक्चक्षुषोः साध्याव्यापकत्वमाशङ्ख्याह साधनेति | शब्दस्य दव्यत्वेति । त. थालति श्रोत्रस्याद्रव्यग्राहकत्वसन्देहे तत्रैव साध्याव्यापकत्वमिति भावः। यद्यत्येवमुपाघिमात्रोच्छेदापत्तिः पक्षे साध्यकव्यापतालन्देहात्, ८४ न्या०