पृष्ठम्:न्यायलीलावती.djvu/७४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

&&६ भ्याशसखीडादती

त्यिन्नानाच । गुणवस्वास्य दव्यम्‌ । संख्यासब्द(१)वेगादयोऽपि हि शब्दधथा अनुभूयन्ते । न चरोपोऽयम्‌ , अकव्दधर्माणां श्रोत्रा वेच्त्वेनाग्रहणाद्‌ । न वेद्वियान्तरोपनी तं तिक्त) गुड इतिवरस्यात्‌ । देन तदानी १८२)प्रतीतावरि संख्यादेः श्रोतेण प्रतीतेः । नेच

न्यायलछछरखवतीकण्टाभरणम्‌ त्वन्तर्मांह भ्त्यभिन्ञान विति । तावत्‌काठस्येय्वैसिद्धौ नाशकान्तराभावाः न्नित्यत्वाज्तिद्धेरिति भावः द्रव्यत्वे हेत्वन्तरमादह-द्रव्यमिति । गुणवच्वे हेतौ प्रमाणमाह संब्येति । वेगेन शब्दो दुरं गत इत्यनुभवो वेगेऽपि मान मिच्यथः। अश्ब्देति । आसेपात्तद चुपपन्तेरित्य्थैः । तनेति । इन्द्रियान्त. रेणेव्यथैः । तथाच नाचुभूयमानासेष दति मावः । ननु स्मय्य॑माणा- म्यायङलवतीप्रकाञ्चः निव्यकशवेति । यद्यपि प्रव्याभिक्ञानमाननान्न नित्यत्वखिाडः, तथापि नाश- कर्वाभिमतसद्धावेऽपि तत्स्व “तावत्काटं स्थिरं चेनमिश्ति न्याः याज्ित्वत्वल्तिद्धरित्याह प्रतयसिज्ञानाच्चेति । निरव्यवेन्द्रियजस्यप्रत्यामि. ज्ञानविषयत्वमज् विवक्षितमतो चटादौ ननिकान्तिकमिखन्ये ¦ वेगा. दथ इत्यादिपदेन महस्वादि संग्रहः ¦! नेच विरोषगुणवसाभावेन त. स्याभ्रस्यश्चत्वं तद्वत पव दव्यस्याध्यश्चत्त्रादिति वाच्यम्‌ । नादस्य विशेषशुणस्य शब्दनिष्ठतया पतीयमानत्वात्‌ । अशब्दधभौणामिति । द. स्दियान्तरवेद्यानाप्निव्यर्थः, अन्यथा राठ्दे व्यभिचारात्‌ । तेन-इन्धि- न्यायरीलावतीप्रकाशविष्रतिः तथापि सङ्खधागुणवस्वादिखक्षणविग्रयुक्छोऽयं सन्देहः ध्रोचस्य राच्द्‌ - प्राहकल्वनिश्रयादिति नोपाधिमःजोच्छदः स्वाभाविकसंशयस्थछ एव तस्य दोषत्वादिति वदर्ति ¦ प्रसङ्गीदीत ¦ उपेश्चानर्हत्वं चास्यनि रवयवेन्द्ियद्र यत्वे निव्यत्तापत्तिः पूर्वानुमान प्रतिक्रुरुतकंपराघाति इष्टापत्तिप्रतिपादतकयेति भावः । ययपोति । घटादौ व्यभिचारादिति शेष; । तथापीति । तथाच क्रिञित्कालीननाश्ाभावे प्रत्यभिज्ञया विष. यकृते कालान्तरीयनाशाभाविन च नाशका मावादवचरुत्ते(९)नित्यताल्ि- द्विरिति भावः | निरयवेति । न चानाःगनाजुमवानन्तरं यस्थ सुखस्य



() हेष्यवेगादयो हीति प्रा पु० पाठः! (२) तेनेन्दयान्तरेणाप्रतीताविति षु० पु० पाटः।