पृष्ठम्:न्यायलीलावती.djvu/७४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतीकण्ठाभरण-सर्विवृतिप्रकाशोद्भासिता ६६७ स्मृत्युपनीतसंख्यादिसंभेदग्रह: इन्द्रियस्य तद्ग्राहकत्वेनायो. ग्यत्वात् (:) । अन्यथ। जम्बीरवीजपुर दौरसापानुमानभङ्ग- प्रसङ्गात् । तत्कथमम्बरगुण: शब्द इति चेन्न साक्षादिन्द्रिय सम्बन्धवेद्यत्वं हि यावत्मसक्तपारिशेष्याद्वा नि. 1 न्यायलीलावतीकण्ठाभरणम् रोप: स्यादित्यत आह नचेति । सम्भेदः-स्मृतसंख्या दिवैशिष्ट्यम् | इन्द्रियस्येति । आरोपोऽपि श्रोत्रेण न सम्भवति आरोग्यसंख्यादि- ग्रहे तस्यासामर्थ्यात् । नन्वयोग्येनाप्युपनीतं गृहात पवेत्यत आह अन्यथेति । रसनेन्द्रियेणैव चक्षुरुपनीत रूपं तत्र गृह्येतेति क्वानुमाना. वकाश इत्यर्थः । यावदिति । द्रव्यं भवत् स्पर्शवनिम्पर्श वा स्यात? आद्ये त्वगिन्द्रिय ३० न्यायलीलावतीप्रकाशः यान्तरेण । अप्रतीताविति । अननुभूतावित्यर्थः । इन्द्रियस्येति । तदग्राहक त्वेन - उपनीताग्राहक त्वनेत्यर्थः । इन्द्रियस्थ इन्द्रियान्तराग्राह्यगुणग्राह कत्वनियमादिति भावः । अन्यथेति । इमृत्युपनीतस्य रूपस्य रहनेन ग्रहणादित्यर्थः । यद्यपि संयोगलमवायान्यतरवेद्यत्वं न व्याप्यतावच्छेतकं गौरवात्, अश्रावणत्वं चोपाधिः, तथापि स्फुटत्वादेतदुपेक्ष्या न्यदाह साक्षादिन्द्रियेति । शब्दोन गुणाकर्मादिरूप इति प्रतिषेधे द्रव्य न्यायलीलावती प्रकाशविवतिः प्रत्यभिज्ञानं तत्र व्यभिचार इति वाच्यम् । निरवयवेन्द्रियजन्यस्व. जन्य साक्षात्कारोत्तरभाविस्वजन्य प्रत्यभिज्ञानविषयत्वस्य हेतुत्वात्य. थाश्रुतेनैवोपपत्तौ पदान्तरप्रक्षेपगौरवेन शब्दक्षणिकत्ववादिनां हेतो- रसिद्ध्या चानुशयमाविष्करोत्वन्य इति । स्मृतेर शङ्कनीयत्वादाह अननुभूताविति । ननु तदप्राह के नेत्येवासिद्धं स्मृत्युपनीतस्य ग्रहसम्भ वादत आह इन्द्रियान्तरेति । इन्द्रियान्तरमात्र योग्यग्राहकत्वनियमादि- त्यर्थस्तेन सत्तामादाय न नियमभङ्गः । मूले चात्र इन्द्रियस्येति पाठे चक्षुस्त्वगम्य बहिरिन्द्रियस्येति बोध्यम् । श्रोत्रस्येति पाठः सुगम एव । साक्षात्सम्बन्धवेद्यत्वमेव हेतुरस्त्वित्यरुचेराह अश्रावणत्वं चेति । तुल्ये- ( १ ) श्रोत्रस्य तद्ग्राहकत्वेनायोग्यत्वात् इति पाठान्तरम् ।