पृष्ठम्:न्यायलीलावती.djvu/७४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावती श्रीयते एकदेशपारिशेण्याद्वा ? नाद्यः । तत एगद्रव्यत्व निरूपणे (न) लिङ्गग्राहकमानबाधात् । नेतरः | कर्मत्वादेरप्रतिषेधे संयुक्तप मायादिवेद्यत्वशङ्कायां हेतोरसिद्धतापत्तिः । श्रोत्रं च न नित्य- द्रव्यग्राहकम् अयोगवाहिरिन्द्रियत्वात् चक्षुर्वदिति सत्प्रतिपक्ष द्वि- तयानुमानम् (१) | यदि तु नित्यद्रव्यग्राहकं स्यान्न व्यापकद्रव्य- ग्राहकम्, अजसंयोगाभावात् | नाणुग्राहकम्, अनामतीन्द्रि- यत्वात् । नाणुविभुद्रव्यातिरिक्तद्रव्यग्राहकम् निरवयवग्राहक- न्यायलीलावतकण्ठाभरणम् , द्यत्वापान्तरन्त्येऽतीन्द्रियत्वापतैरिति परिशेषादद्रव्यत्वसिद्धौ बाध इ त्यर्थः । लिङ्गप्राहकेति । लाक्षात्सम्बन्धः संयोगस्तावन्न भवति पारिशे. ध्येण शब्दस्याद्रव्यत्वासद्धेस्तथाच समवायो वक्तव्यो विभुनि पत्र द्र. व्ये द्रव्यं न समवैतीति लिङ्गग्राहकमानबाध इत्यर्थः । निरापदं चक्षुरादौ व्यभिचारवारणार्थम् | द्रव्यग्राहकत्वे बाधकान्तरमाह यदि स्विति । व्या पकद्रव्यग्राहकं वा स्यात् अणुद्रव्यग्राहकं वा अवयव ग्राहकं वा ? आद्य आह-व्यापकेति । श्रोत्रशब्दयोरुभयोरपि व्यापकत्वादन्यतरकम्मोदिज- न्यसंयोगबाधेऽजः स्वीकार्य, ल च न सम्भवतीत्युक्तमेवेत्यर्थः । द्वि तीय आह नाण्विति | तृतीय आह नाणुविभुद्रव्येति । निरवयवेन्द्रियस्य नि रवयवद्रव्यग्राहकता दृष्टा तदनुपपत्तिः स्यात, निरवयन्द्रियस्यापि नि. न्यायलीलावतीप्रकाशः त्वस्यापि प्रतिषेधस्तुल्यन्यायतयेत्याह तत एवेति । द्रव्यग्राहकत्वप्रति षेधे व्यभिचारः स्यादित्यत उक्तं नित्यद्रव्येति । सत्प्रतिपक्षमित्युपलक्ष णम्, त्वक्चक्षुरन्यबहिरिन्द्रियान्यत्वं चोपाधिः । ननु नित्यद्रव्यग्रा. हकत्वनिषेधेपि न द्रव्यग्राहकत्वनिषेध इत्यत आह यदि विति । प्रत्यभि न्यायलीलावतीप्रकाशविवृतिः १ ति । गुणस्वादिबाघकवद्भव्यत्वादिबाधकस्यापि वश्यमाणत्वादित्य- त्यर्थः । त्वगिति | त्वक्चक्षुषोः साध्याव्यापकत्वादन्यान्तम् । मनसि (१) द्वितीयमनुमानं सातपक्षम् इति १०० पाठ |