पृष्ठम्:न्यायलीलावती.djvu/७४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता ६६९ तानुपपत्तिप्रसङ्गात् । अवाधितानुभव सिद्धविरुद्धधर्मसंसर्गाविषय त्वात् प्रत्यभिज्ञाया बाधितत्वम् | अनुमानस्य च व्यतिरेकाप्र तीतो व्यतिरेकासिद्धेः, तत्प्रतीतौ तु तुल्ययोगक्षेमतयैव शब्दस्या- नित्यता(१)सिद्धेर्व्यतिरेकग्राहकमानबाघात् । अतः शब्दोऽनित्य एव। आरोपोऽपि च गोरोऽहमितित्रदुपपत्स्यते । रसानुमानव- व्यायलीलावती कण्ठाभरणम् रवयवद्रव्यग्राहकतायास्त्वयाइनभ्युपगमादित्यर्थः । अबाधितेति । तार- त्वमन्दत्वविरुद्धधम्मध्यासेन गकारादिभेदसिद्धौ व्यक्त्यभेदविषयना बाधितीत तज्जातीयत्वमादाय प्रत्यभिज्ञापत्ते रित्यर्थः । नित्यः शब्दो- उद्रव्यद्रव्यत्वादित्यनुमानं दुषयति अनुमानस्येति । व्यतिरेकाप्रतीताविति । अनित्यत्वाप्रतीतावित्यर्थः । केवलान्वयी च त्वन्मसे नास्तीत्यर्थः । तुल्ययोगति | नष्टो घट इति प्रतीत्या यथाऽनित्यत्वं तथा श्रुपूर्वी ग. कारो नास्तीति प्रतत्यिा शब्दानित्यत्वमपि सिद्धमेवेत्यर्थः । आरोपो ऽपीति | शब्दे गुणान्तरारोपो यथा चक्षुषा स्वायोग्याव्यहमास्पद. दस्यारोपः शरीरे तथा स्यादित्यर्थः । वनूक्तं रसेन रूपानुमानं न न्यायलीलावतीप्रकाशः ज्ञानाच्च नित्य इति दूपयति अबाधितेति । तारत्वमन्दत्वादेरुपाव्य- तीतावपि शब्दधमत्वेन भान्तनात् स्वाभाविकत्वस्थितौ विरुद्धधर्मा ध्यस्तविषयत्वेन प्रत्यभिज्ञानस्य लज्जातीय विषयत्वनियमादित्यर्थः नतु बाधितत्व एव तात्पर्य तारान्मदोऽन्य इत्यनुभवानन्तरमपि स एव गकारोयमिति प्रत्यभिज्ञानात्, विशेषदर्शने च सति भ्रमानुदया. दिव्यन्यत्र विस्तरः । नित्यश्चाद्रव्यद्रव्यत्वादिति दुषयति अनुमानस्य- चेति । परेषामन्वयव्यतिरेकिण एवं गमकत्वादित्यर्थः | तुल्ययोगेति । व टादिवद्विनष्टो गकार इति प्रतीत्या शब्दध्वससिद्धेरित्यर्थः । न चा- रोपोऽयमिति दूषयति आरोपोऽपि चेति । यथा मानान्तरोपनीतं चक्षु. न्यायलीलावती प्रकाशविवृतिः तत्सम्भवाद्वहिरिति । परेषामित्याद्युपलक्षणम् | अद्रव्यत्वं यदा- (१) शब्देऽप्यनित्यतेति प्रा० पु० पाठ ।