पृष्ठम्:न्यायलीलावती.djvu/७४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६७० न्यायलीलावती दीग्रहस्त्विन्द्रिय सम्बन्धविच्छेदेनापि तत्प्रतिसन्धानाधूमानुमा- नसिद्धिन्यायेन निरसनीयः || स्फोटात्मा शब्दो नाम्बरगुण इति चेन तदसिद्धेः : (१)ए- कं पदमिति वीरनेकवर्णव्यावृत्तात्मान मेकपटबुद्धिवदेकार्थ क्रियाप्र- न्यायलीलावतीकण्ठाभरणम् स्थादित्यत आह रसानुमानेति । अस्लं जम्बीरमिति यत्र श्रूयते तत्र तेन रसेन रूपानुमानं झ्यादित्यर्थः । यत्र वा मानान्तरं नोपनायकमि त्यपव्याख्यानं क्षणिकताया अतदर्थत्वात् । अर्थ फुटयतीति म्फोटः, स व द्विविधः पदम्फोटो वाक्यस्फो टश्चेति वर्णगत एवासाविति शब्दमात्रस्य नाम्बरगुणत्वमित्याशंक ते स्फोटात्मेति । शब्दवृत्तिः शब्दो नास्त्येवेति परिहरति नेति । नन्वर्थ- प्रतीत्यन्यथानुपपत्त्यैवासाबङ्गीकार्य्यः वर्णानां प्रत्येक मिलितानाम्बा न्यायलीलावतीप्रकाशः बाहमास्पदत्वेन गृह्यते तथानाषीत्यर्थः । यत्र मानान्तरोपनीतं न स्फुरति तत्रानुमानमित्याह रसानुमानेति । "सर्वेषां शब्दानामाकाशगुणत्वमिति" शास्त्रे व्युत्पादितमाक्षि. पति स्फोटात्मेति | शब्दत्वं शब्दोपादानवृत्ति नवेति म्फोटसंशयः । एकमिति | एकं पदमिति धीः सर्वानुभवसिद्धा न तावद्वर्णानामनक- त्वात् । न च वर्णेष्वेकार्थज्ञानजनकत्वौपाधिकी सा उपाध्यननुस न्धानेऽपि जायमानत्, अतो यस्तस्या विषयः स एव स्फोट इ. स्यर्थः । एकपटबुद्धिबदिति । यथैकः पट इति बुद्धिरेकं पटमित्यर्थः । ननु न्यायलीलावतीप्रकाशविवृतिः ऽजन्यत्वं तदाऽसिद्धिरथानेकद्रव्यासमवेतत्वं तदा द्रव्यत्वविशेध्या सिद्धिरित्यपि द्रष्टव्यम् । स्फोटाप्रसिद्ध्या संशणभावेन कथं विचार इत्यत आह शब्दत्वमिति 1 एवञ्च वर्णोपादानकः पदोपादानकः वाक्यो पादानकः स्फोटो मन्तव्यः । न च वर्णे किमर्थ तत्स्वीका- . (१) एकमित्यादिः ‘अप्रतीरित्यन्त. पाठो कण्ठाभरणमते 'गुणोनित्यश्चेति' ग्रन्थस्यानन्तरं पठनीयस्तषैव तयाख्यानात् । सं० ।