पृष्ठम्:न्यायलीलावती.djvu/७५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतोकण्डानरग-कतविदतिथकाश्ेद्धात्छिता ६७६

तिधानाद्ुपायिवेधुयद्टतरनचखबुद्धिवन्नानान्यक्िदशेनजमंस्का- रगम्यं श्रसाधयतीदि चेन्न! एुङसुप्तिडन्तावच्छदेन तदुपपत्तेः, अन्यथा रिनिमित्तकः स्फोटेञपि पदादिञ्यवह्ार्‌ इति स्वयमेव परिमावय(१)। किं तदहि प्रतिपादकम्‌ ! क्रमवद्रणेसैहतिरिति वमः ।

म्यायलीलावतीकण्भरणसर्‌ तत्रास्लामथ्योत्‌ प्रत्यक सकेताभावात्‌ आश्युविनाशिनां कममाविनां भ्यायलीलवत प्रका वणेग्रहनिरवेश्छा तत्पर्ततिः छता न भवतीत्यत उह रत्नतत्त्वबुद्धिव- दिति । अत एव नापाततस्तदेनुपरूम्भात्तदमावः, नानाकर्ण॑ज्ञानञन्य- खस्कारणब्यङ्खयत्वाद्‌ , यथा रल्ञतत्दं नानातञ्जातीयज्ञानजन्यसंस्कार- उ्यङ्गयमित्यथः । यद्यकाथ॑ज्ञानजनक्त्वोपाध्यनतुखनध्नेऽपि एक्‌ पद्‌. भित्ति धीस्तदेकसुधिङन्तावच्डेदे नैदेव्यएह एकेति ¦ अन्यथति } अन्यथा सफ़र रत्वावित्तिवेऽपि कश्चित्पदःव्मा स्फोटः कञ्चिद्धाक्यात्मेति बि. चि्रव्यवहाःः कथ्नित्यथैः । ननु वणौ: प्रस्देकम्थत्विवमाद्घीरन्‌ मि. किताब? नायः, भरच्येकरं तत्र लङ्कतासानःत्‌ , नान्त्यः, आशद्युना्षि- नां क्रममािनां मेखकामावात्‌ , ठतोऽथेप्रत्ययान्यथोपपत्ते्दर्भव्यङ्खय- स्फो टाख््रमथप्रत्यायकमन्यद ङ्गीक चैन्यामित्या्लन्धानास्पुच्छति तर्हीति । उच्चर क्रपवदिति । करम्चायुपृकीतदिश्ि्ा वणसहतिः। वणै- न्यायलीलवर्ताधरकाशवित्रृतिः

रः ? तस्येवान्यत्र, प्रल्याखकत्वेन एकवणेस्ये यत्र धर्यायक्षत्वं तजा. ठद्रयं तत्कस्पनादिहि मावः ! अन्यथेति । पकसु्चिङन्ता वच्छेदेन पद्‌. स्फोटत्वे नानातद्‌ वच्डेदो वाक्यस्फोटस्वे प्रयोजकतया त्वेयण्दि वाच्य इति. भावः । अनवयवाऽखण्डस्फोरः मिष्यक्स्य्थं नानावणंगोचर

समुहाङम्बनस्य त्बयापि स्वीकारादति मावः । यद्यपि स्फोटाभिव्यं- जको वायुरेव वदभिन्यक्त्यथमेद च प्ररितेन वायुना च णेनिष्पत्तिरुत- द्भिञ्यक्तिवौ, आमिषं धक्षि्तदध्यादिना चाजिननैष्पत्तिवत्‌ पाम. दषैणादिमुखदैष्य॑पारिमःण्डस्यनुदध दद्व इति तत्लि द्वान्तान्नद्‌ं बाघ- कम्‌। न च चरमोत्पात्तिकारे धथमस्यासच्वात्‌ कथं स्फोटोतपाच्ि.

(९) इति भावयति भा० पु० पाटः 1