पृष्ठम्:न्यायलीलावती.djvu/७५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतीकण्ठाभरण-लविवृतिप्रकाशोद्भासिता ६७३ शब्दाभावः श्रोत्रगम्यः (१) प्रमाणान्तरवेद्यं पौर्वा पर्य वा क्रम इति स्थितं शब्दो गुणोऽनित्यश्चेति ॥ इति शब्दः || तथापि कथं चतुर्विंशतित्वम् ? रुचिवद्विरुचेरपि सम्भवात्, यस्मिन्लत्युपात्तमेव नियमेन हीयते । न चेयमिच्छाभावमा. त्रम्, विपरीतस्यापि सम्भवात परत्वापरत्ववद्भेदसिद्धेरिति । दुःखमेव तीव्रं द्वेषोऽस्तु, यथेच्छँवोलवणा काम इति हानिस- 1 न्यायलीलावतीकण्ठाभरणम् नन्वधिकरणायोग्यतया कथमेव स्यादित्यत आह प्रमाणान्तरेति । गुण. श्चति । कर्मत्वमसम्भाव द्रव्यत्वं च प्रतिषिद्ध नैवेति भावः । नन्वेकं पदमेकं वाक्यमिति बहुषु वर्णेषु प्रतीत्यन्यथानुपपत्तिरेव स्फोटसाधिकेति शंकते एकं पदमिति । यथा रजतत्वमनेकानुभवज नित्तसंस्कारलहक्क तन्द्रियचेचे तथा स्फोटोऽपीत्यर्थः । गुणविभागं न्यूनाधिकत्वाभ्यामाक्षिपति तथापीति । चतुर्विंशते गुणानां व्यवस्थितावपीत्यर्थः । विरुचरिति । | मह्यं न रोचते सौवीर. मिति यतः प्रत्यय इत्यर्थः । यथा अपरत्वं न परत्वाभावस्तथेयमपि न रुचेरभाव इत्यर्थः । इच्छेवेति | स्त्रीविषयोऽभिलाष इत्यर्थः । द्वेषे ज्वाल न्यायलीलावतीप्रकाशः साहचर्यलक्षणः क्रमः श्रोत्रेण प्रतीयत इत्यर्थः । विशेषणज्ञानं विना विशिष्टज्ञानाभावात् | प्रमाणान्तरेति । पौर्वापर्य पूर्वापरकालसम्बन्धः, स यद्यपि न श्रोत्रवेद्यस्तथापि मानान्तरोपनीतः श्रोत्रप्रत्यक्षे भास. त इत्यर्थः । गुणवेति । यद्यपि शब्दस्य द्रव्यत्वमात्रं निषिद्धं न तु गु. णत्वमपि लाधितम्, तथाप्यनित्यस्य विभुसमवेतस्य गुणत्वनिश्चया. दर्धादुक्तम् । 1 यस्मिांन्नति । यस्मिन् कारणे सत्युपान्तमपि वस्तु नियमेन होयते तद्विरुचिरित्यर्थः | परत्वापरत्ववदिति । अन्यथा परत्वाभावमात्रमपरत्वं स्यादित्यर्थः । हानीति । चतुर्विंशतिर्गुणा इति विभागहानिप्रसङ्गादित्यर्थः। न्यायलीलावती प्रकाशविवृतिः लिङ्गसङ्गत्यर्थमाह कारणेति तथाच मूलेऽर्थानिर्देश इति (१) श्राग्राह्य - इति प्रा० पु० पला । }