पृष्ठम्:न्यायलीलावती.djvu/७५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६७ स्वाय खीलवती

उभवात्‌ । ज्वचित्बुदधभदीसीद्धरिति चेन्न । चीतङितबुद्धेरपि सम्भवात्‌ । तृप्चता देति चेत्‌ । तुल्य दुःखिताय।मपि । यत्न वृद्‌ाकस्यदधम्मवाच्च । न चं यनत्रामाव एवाञ्यम्‌ | विधिखेन माघमानतवात्‌ । गुरुत्ववर्छघुत्वतम्भवाच्च । न चेतदक्ष गुरुत्वमेव कघुखम्‌ , तेजस्यपि स्वात्‌ । अन्था जवर्नाद्रम- नानुपपत्तेः । न चेदभद्ेतुकं, सर्थत्र गुरुत्वोच्छदप्रष ङ्गात्‌ । द्रवस्ववत्काटिन्यं च युगान्तरम्‌(१)। न वचेतस्स्पशेमेद्‌ः(२)। चाश्चुपतवेन स्पशविकेषत्वानुपपतचेः । दयोगविकेषः काटिन्यमिति चेन्न । दरवत्वस्यापि तादशसखःपततेः(२) | सेदद्रोष्यस्य सम्भवाच । परापरमाववत्‌ क्रमयोगपव्रविरक्षिप्रवापदष्षेणाग्रपृष्टादिसम्मव। - च । असंखपातोऽयमपरिभितोऽयमिति विरुद्धव्यवहारादसंरूषाऽ- प्रिमाणसम्मव्‌।च्च ।इदपस्पदयिन्नमेति प्रथक्स्ववदपथक्त्वक्षम्म- वाच्च । न चायं प्रयक्त्वामादः, तद चथिनिरपेक्षनिरुप्यतात्‌ ।


न्यायलीलवतताकण्ठाभरणम्‌ तत्वर्धारस्ति न तु दुःखेऽ्षारत तयोद्‌ ह्याह ज्वच्तिति । श्ीतरितिति। तहिं शीतछितस्वबुद्धथा गुणान्तरः क्लिध्येदिदयथैः। वक्तेति । सुख एव सा बुद्धिरिव्यथंः । दुःखितायमिति । ज्वकलितत्वबुद्धि रित्यनु षज्यते । ठुव्यमिति । पथगेक वाच्यम्‌ । शा

न्यायरखिचतेरक्रासः तदवधीति । पृथकस्वाथिकरणान्यः परथकत्वप्रतियोगी सवि,

यदि च।पुथक्त्वं पृथक्त्वाभाचस्तदा पृथक्त्वावधिनिरूप्यपुथक्स्वभ. तियेर्रगक तया न स्वाधिकरणगमाच्र स्यादित्यर्थः ।

न्यायललावतीप्रकारविदतिः माचः। यदि चेति । अतत एव मेदामाच एव पृथक्त्वमिदपास्तम्‌ । एथ कत्वस्येव मेदत्वात्‌ , अन्योन्याभावातकत्वेपि दूषणतौटयाच्च । भा पुर पाठः । (२) नचेष स्पञ्चमेद इति भ्रा पु० पाठः।

+~ वर पप

८३ ) चक्षुषा पर्तीते :। नच संयोगमेदो, दरवदेपि वुश्यत्वात--इति भा० पु पाटः ।