पृष्ठम्:न्यायलीलावती.djvu/७५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्थायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भालित ६७५ न च स्वरूपमात्रं, पृथक्त्व विलयात् । निद्रालंभवात् मध्यत्व संभवाच्च । दयादयश्थ, यतो मृदुसरान्तरता मचाते (१) । न चैतद दृष्टमात्र हेतुकम्, गुरुत्वसंस्कारविलयादित्यास्तां कृतं विस्तरेण इति चेव । अत्रोच्यते | नेच्छामीत्यरुचिनिरूपणात् । आतुरस्य उष्णे द्वेषवर्तमानतानुभवे ऽपीच्छायां सुखदुःखीत्वनुभवात् । नाप्यालस्यम् 'अलसो निःमय निरुत्साह' इति परमकोपकार- वचनाद्यत्नाभाव एव तच्छब्दव्यवहारात् | तमोवद्विधित्वेनाभास मानत्वस्या न्यथासिद्धत्वात् । नापि लघुत्वम् गुरुत्वाकर्ष एव तव्यवहारात्| ज्वलनोद्गमनस्यादृष्टहेतुकत्वात् । गुरुत्वप्रतिबन्दी- T ग्रहस्तु पूर्वमेव निरस्तः | नापि काठिन्यम्, अकठिनैरपि तन्तु 9 . न्यायलीलावतीकण्ठाभरणम् गुरुत्वसंस्कारेति । पतनमिष्वादिगतिश्चादृष्टादेव स्यात् किन्तु गुरु त्वेन वेगेनेत्यर्थः । आस्तामिति । मदमानEष्ठान्त लोभस्पृहास्येद्वा हक्रोधादिसम्भवादिति भावः | नेच्छामीति इच्छालमभिव्याहार. वशादिच्छाया एवाभावोऽरुचिः प्रतीयत इत्यर्थः । GELTON द्वेषस्य दुःखाद्भेदमाह - आतुरस्येति । तमोवदिति । नहि नञो- ऽप्रयोग इत्येव विधित्वमित्यर्थः । अर्काठिनैरपीति | कारणगुणमन्तरेण तु न्यायलीलावतीप्रकाशः द्वेषस्य दुःखाद्भेदमाह आतुरस्येति । तमोवदिति । यथा तमस्ति नञशब्दप्रयोगाभावमात्रेण विधित्वासिमानस्तथा प्रकृतेपीत्यर्थः । गुरुत्वाकर्ष इति । गुरुत्वापकर्षोऽत्र गुरुत्वाभावस्तेन तेजसि न विरोधः । कारणगतकाठिन्येन कार्यगत काठिन्यमारब्धव्यमिति कारणे तद भावात् कार्ये तदभावः स्यादित्याशयेनाह अकठिनरपीति । क्वचित्सं न्याय लीलावती प्रकाश विवृतिः अपृथक्त्वं चेति मूलम् | क्सनैवोपपत्तेरिति भावः । अत एवास्वाधि. करणनिरूप्यम्, आश्रयनिरपेक्षस्यैव स्मर्यमाणपृथक्त्वस्य ग्रहणा. ( १ ) यतो मृदुतरा भवन्ति - इति मु० पु० पाठः ।