पृष्ठम्:न्यायलीलावती.djvu/७५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतीकण्ठाभरण-लविवृतिप्रकाशोद्भासिता ६७९ चेत् | न | विशेषात । तथाहि नालिकायां पतति पत्रादौ कस्यचित्पततीति पतिः, कस्यचित्प्रविशतीति, कस्यचिभ्रमती- ति । सच जातिपक्षे प्रत्ययप्रबन्धो नोपपद्यते । जातिसङ्करप्रस न्यायलीलावतीकण्ठाभरणम् पृथगभिधानादाधिषयमित्यर्थः । न्यूनत्वमपाकरोति तथाहीति । ऊर्द्ध ग च्छत्यधोगच्छत्या कुञ्चति प्रसरति गच्छतीति पञ्चानुगतप्रत्ययाः पञ्च- जातीरुत्क्षेपणत्वादिका व्यवस्थापयति तेन कर्म्मत्वसाक्षायाप्याः पञ्चैव जातयः | भ्रमणत्वादयस्तु साङ्कर्थ्यात जातय एव न भवन्ति, जातित्वे वा गमनत्वावान्तरजातय एव ता न तु कर्म्मत्वसाक्षाद्याच्या इत्यर्थः । प्रत्ययप्रबन्ध इति । अननुगतप्रत्ययप्रबन्ध इत्यर्थः, निष्क्रमण न्यायलीलावतीप्रकाशः ग्रन्थ इति सम्प्रदायविदः । ननु जातिसङ्करापत्या यदि पतनत्वं न जातिः तदा पतनत्वाकारानुगतप्रतीतिः कथम् ? न चाधः संयोगजन. कत्वेनोपाधिना तदुपपत्तिः, अनुगतधर्म विना तज्जनकत्वस्यैव ग्र- हीतुमशक्यत्वात् | मैवम् । अधःसंयोगत्वस्य जातित्वाभावेनोपाधि- त्वात् तस्य च कार्यतानवच्छेदकत्वात्, अन्यथा नीलघटत्वादेरपि तथात्वापत्तेः । एवमन्तः संयोगजनक कर्मत्वं प्रवेशनत्वम्, नानादिक्- न्यायलीलावतीप्रकाश विवृतिः 3 मपि परस्परात्यन्ताभाव समानाधिकरणजातित्वे विरोधोप्यावश्यक इति तान्यपि विभाजकानि स्युरित्याशङ्कायामनुभवसिद्धसामाना. धिकरण्यानुरोधेन जातित्वमेव नास्तीत्युक्तमिति प्रकृतोपयोग स्वेति । अधःसयोगत्वस्येतिं । यद्यप्युपाधेरपि कार्यतावच्छेदकत्वं भवत्येव, तथा- व्यत्र मानाभाव एव तात्पर्यम् । जातिकार्यवृत्तिजातित्वमेव मानं (न) स्था दिति मानाभावसिद्ध्यर्थमुपाधित्वेनेत्युक्तमिति भावः। यद्यपि पतनमव. क्षेपणमेवेत्यग्रे मूलक्कदेव वश्यति, अवक्षेपणत्वं चाघःलंयोगजनकतावा. च्छेदकत्वेनैव साधनीयमिति तत्वं कार्यतावच्छेदकमेव, तथापि पतन मत्रावक्षेपणविशेषः, तत्र व न कार्यगतं किञ्चिदवच्छेदकमस्ति - येनावक्षेपणन्यायाड्यवस्थाप्येत पतनत्वमिति भावः 1 नानेति ।