पृष्ठम्:न्यायलीलावती.djvu/७६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतीकण्डामरण-लविवृतिप्रकाशोद्भासिता ६८९ उत्लेषणत्वादिकंचागत प्रत्ययनियतजातीयसंयोगजनकत्वा- न्यायलीलावतकिण्ठाभरणम् त्क्षेपणाविजातित्वे कि प्रमाणमत आह उत्लेषणत्वादिकं चेति । अयमभि न्यायलीलावतीप्रकाशः अन्यत्र वाद्यादौ तिर्यपतनमपक्षेणमेव | उत्क्षेपणत्वादीनां जातित्वव्यवस्थापकमाह उत्क्षेपणत्वादिकं चेति । ऊ. र्ध्वदिक् संयोगाद्यवच्छिन्नानुगत कार्यश्य कारणानुगतरूपं विनाऽनुष- पत्तेरसति बाधके तेषां जातिरूपत्वमित्यर्थः । ऊर्ध्वदिक्संयोगत्वं चोपाधिरूपमपि बाधकामावात्कार्यतावच्छेदकम् नीलघटत्वादेश्च तश्वे बाघकमस्ति । न चोत्क्षेपणेप्यूर्ध्व गच्छतीति प्रतीतिबलाद्द्वमनत्व. साङ्क बाधकमेव, तत्र गमनत्वाभावात् तद्यवस्थापकस्य तिर्थक्संयो. गजनकत्वस्याभावात, गच्छतीति प्रतीतिप्रयोग योश्चलनमात्रविषय- त्वात् । तथापि यत्र किञ्चिदूर्ध्व किञ्चिश तिर्यक् चलति तत्रोत्क्षेपण. त्वगमनत्वयोः सङ्करो दुबीर इति न वाव्यम् । तत्रैकस्याः कर्मव्य क्ते रुर्ध्वतिर्यक् संयोगजनकत्वाभावात्, कर्मव्यक्तनां नानात्वेनोत्क्षेप. णात्मिकायास्तस्या ऊर्ध्वसंयोगजनकत्वात् गमनात्मिकायाश्च ति र्यक्संयोगजनकत्वात् । एवमधः संयोगजनकत्वमवक्षेपणत्वव्यवस्था- पकम् । निष्क्रियाव्यवाभिमुख संयोगजनकत्वमा कुञ्चनत्वव्यवस्थाप- न्यायलीलावतीप्रकाश विवृतिः तिर्यपतनं तिर्यक् संयोगत्वाद्गमनमेव वक्तुमर्हम्, तथापि यत्राधस्सं. योगजनकमेव वाद्यादिकर्म तत्रैवमन्यत्र तु गमनमिति भावः 1 ऊर्ध्वदिक्संयोगित्वं चेति । ऊर्ध्वं क्षिपत्यधः क्षिपतीतिप्रतीत्योः पर- स्परविरुद्धविषयत्वादनुगतत्वाञ्च जातिविशेषविषयत्वे तज्जातिनि. यामकत्वेन ऊर्ध्वसंयोगित्वादि कमुपाधिरूपमध्यवच्छेदकं कल्प्यते बाघकाभावादिति भावः । पततीत्यादिप्रतीतीनां तु न जातिव्यवस्था. पकत्वं जातिलङ्करापत्तेरिति ध्येयम् । निःक्रियावयवेति । विरुद्ध दिगभि मुखक्रियाशून्यावयचेत्यर्थोऽन्यथावयविसंकोचेऽवयवकर्मावश्यकत्वात् परस्पराभिमुख क्रियावदवयवाश्रितावयविनि संकुचतीति प्रतीतेश्चा- सङ्गत्यापचैरिति भावः । तदुपादानप्रयोजनं च यत्राधःपत्राभिमुख मेव मध्यपत्रावच्छिन्नात्रयविसंयोगो विकाशे तत्रातिव्याप्तिवारणम् । ८६ न्या० ?