पृष्ठम्:न्यायलीलावती.djvu/७६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावती 5 सिद्धम् कारणजातिवियर्म बिना कार्ये सदनुपपत्तेः । न च रेचनेऽप्ययं दोषः | सत्र वाकवलेन जातेरपास्तत्वात् । अवि न्यायलीलावतीप्रकाशः . न्यायलीलावतीकण्डाभरणम् सम्धिईशषते हस्ताादेषु वज्रेषु चपलादिषु ऊर्ध्वदेशावच्छे देन नियतसंयोगजनकरपमधोदेशावच्छेदेन च नियतविभागजन. करवं प्रतीत्य हस्तमुतक्षिपति मुषलमुत्पितीति प्रत्यथः । एवं हस्ते- चाधो लीयमानेऽवक्षिपतीति प्रत्ययः । एवं वस्त्रं संकुवति चर्म संकु. चतीति धीः । एवं चर्म प्रसरति वस्त्रं प्रसरतोति बीः । एवं पशुमनु. जविहंगम सरीसृपादिषु नियत देश संयोग विभागयोग्नुपलम्मानियत- देशसंयोगविभागलक्षण कार्यकारित्वात् गच्छतीति श्रीस्तथा च काप्यनुगमप्रत्यय नुगम। जातिमन्तरेणानुतपद्यमानाबुत्क्षेपणत्यादि. कम् । न चावयवाकुञ्चनेनावयविनि संगोगोत्पादस्तत्राकुञ्चन्त्वं ना. स्त्येवेति वाच्यम् | अवयवावयविनोः संकुचतीतिप्रतीतावविशेषात् । एवं निष्क्रियावयवानभिमुखविरुद्ध नानादिकसंयोगजनककर्मत्वं प्र. सारणत्वव्यवस्थापकम् । अत्राप्यवयवावयविनोः प्रसरतीत्य बाधितप्र तीतिबलानावयवकर्मणान्यथासिद्धिः । तिर्यक् संयोगजनककर्मत्वं च गमनस्वव्यवस्थापकम् । न चैवं पूर्वादिदिक्संयोगजनकत्वादिनापि जातिः सिद्धयेत्, पूर्वादीनां तिर्यकप्रभेदत्वात् | नम्वेवं रेचनत्व प्रवेश नत्वादिकमपि जातिः स्यात् बाहेः संयोगजनकत्वान्तः संयोगजनकत्व योर्व्यवस्थापकयोः सत्वादियत आह न चेति । गमनत्वं कर्मत्वव्याप्यं न्यायलीलावती प्रकाश विश्रुतिः नचेति । अवयव संयोगद्वारेति शेषः । अवयवावयविनोरिति । न च भ्रमरूपा परम्परासम्बन्धावगाहिनी वा प्रतीतिरिति वाच्यम् | बाधकाभावात्, परम्परासम्बन्धकल्पने च गौरवात् । यत्तु - अवयविनि तदा कर्मो For निःक्रियावयवेति विरुद्धं यावदवश्वकर्मोत्पादे व्याप्तत्वादवय- विकर्मोत्पादस्यान्यथा कर्मणोऽव्यात्रवृत्तिनापतिः । नहि भवाते नि- कम्पोऽवयवोऽवयवी च तदवच्छेदेनापि सकम्प - इति मतम् । तदयुक्त' निः क्रियेत्यादेरेवान्यथा व्याख्यानात् । एवमिति । अत्रापि निःक्रियत्वं विरुद्धदिगभिमुख क्रियाशुन्यत्वमेव । आकुञ्चनव्यावर्त्तनायानभिमुखे.