पृष्ठम्:न्यायलीलावती.djvu/७६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यायलीलावतीकण्डाभरण-सर्विवृतिप्रकाशोद्भालित ६८३ कं | लक्षणसंयोगभेदसाहजनकं । भ्रमणनिष्क्रमणादीनां च परसामान्यवच्च नवत्र्यमपरसामान्ययच्यादुत्क्षेपणायक्षेपणवत् । त देव च गमनशब्दवाच्यम् । यदा उत्क्षेपणत्वादिरूप चतुष्कं ताव स्कर्पणि चतुर्षिानुगतप्रत्ययसिद्ध सम्बोपाधिसामान्य वास्तु मुख्य सामान्यं वा न नः कापि( १) क्षतिः, चातुर्विध्यमात्रस्य विवक्षि तत्वात् । एतद्रूपचतुण्डाविवर्जितकर्मजातीय गमनधू सच्च 5 } न्यायललावतीकण्टाभरणम् का जातीयवस्थापयत इति । गमनत्वजात प्रमाणान्तरमाह भ्रमणेति । भ्रमणत्वादीनां कर्मत्वलाक्षाद्याप्यजातित्वं तावन्नास्ति, नवोतू. क्षेपणत्वाद्यवान्तरत्वम्, तद्भेदेन प्रतीतेः, तथा च कर्तव्याप्यव्यापक्ष त्वं वाच्यमतो गत्वमेव कर्मव्ययम् तद्व्याप्यं स भ्रमणत्वा दीत्यर्थः । उत्क्षेपणत्वादीनामुपाधिलामान्यत्वे नापि कावितलतिरि त्याह यद्वेति | नन्वेतच्चतुष्टयान्तर्गतमेव गमनत्वं स्यात्तथा च विभा न्यायला लावतप्रिकाशः सामान्यं तचोर्ध्वादिसंयोग चतुष्टयम्य संयोगजनक कर्मव्यक्तौ वर्त्तत इत्याशयेनाह अविलक्षणेति । तदेव चेति । गमनत्वसामान्याकान्तं भ्रमण. निष्क्रमणादीत्यर्थः । ननु लौधादावूर्ध्वद्वारेण कक्षान्तरगमने उत्क्षे पणत्वप्रवेशनत्यनिष्क्रमणत्वसाङ्कय्यं स्यादेचेत्यतः पूर्वापरितोषेणाह यद्वेति । विभागमात्रस्य सिद्धौ तात्पर्य नतूत्क्षेपणत्वादेर्जातित्वे निर्व. न्यायलीलावती प्रकाशविवृतिः त्यन्तम् | न च नानापदेन तन्निरालः तस्यापि नानादि संयोगज- नकत्वात् । तत्रापि निःक्रियपदं पूर्वनिरुक्तविकाशस्थले मध्यपत्राव- च्छेदेनापि विकाशव्यवहारात्तत्रातिव्याप्तिवारणाय | विरुद्धदिगभि. मुखक्रियत्वं च तत्राप्यपरदिग्वत्र्त्तिपत्रापेक्षया नानापदं च उत्क्षेपणा. तिब्यातिवारणाय | न च भ्रमेऽप्यतिव्याप्तिः, तत्रैकस्य कर्मणो नाना- दिक्संयोगजनकत्वाभावादत एव तल्लक्षणे नानापदमुपान्तम् । वि. रुद्धपदं च स्वरूपनिर्वचनपरम्, अनभिमुखत्यन्तत्यागेन तत्पदगर्भल- (१) काचित् इति मा० पु० पाठः । C