पृष्ठम्:न्यायलीलावती.djvu/७६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोनालिता ६८५ किं पुन: सामान्यसिद्धौ मानम् ? गौरित्यभिन्नाकारोऽनु भव इति चेत् । न । विकल्पानुपपत्तेः । तथा हि कोऽयमभेदाव साय: ? किमेकव्यक्तिवव्यक्त्यन्तरे गौरित्यवभासः, (१) उत व्य सीनापेकगोस्वभावतावभातः, एकधर्मवत्तयावभासो वा । नाद्यः ? (२) एकव्यक्तेर्गोस्वभावतावव्यत्यन्तरस्यापि गोस्वभावत्वादेवोप न्यायलीलावतीकण्ठाभरणम् अभिनेति । विलक्षणेषु व्यक्तिभेदेषु गवाकारानुगतप्रत्यय. विषय एव गोत्वमित्यनुभव एव प्रमाणम्, तद्न्यथानुपप. त्तिर्वेत्यर्थः । एकव्यक्तेरिति 1 शबलादीनां सर्वासामेव गो. न्यायलीलावतीप्रकाशः गौरितीति | व्यक्तीनाम्मानत्यान्न ततस्तदुपपत्तिरित्यर्थः । एकव्यक्ति- वादेति । वतिप्रत्ययेन व्यक्तिज्ञानयोः सादृश्यमभिधीयते तच्च विष यनिरूप्यमतोऽनुगतस्थ विषयस्य गोत्वस्य सिद्धिरित्यर्थः । एकव्य- फेरिति । गोत्ववृत्तिकारणत्वं गोत्वजात्यङ्गीकारेप्युपाधिनावच्छेत्तव्यं गोत्वस्य स्वावृत्तित्वातू, तथा च गोस्वभावोऽलाधारणो गोत्वव्यञ्ज न्यायलीलावतीप्रकाशविवृतिः व्यक्तिज्ञानयोरिति । शबल धवला गोचरयोर्ज्ञानयोः लादृश्यमेकं वि. पंथत्वमेव, तत्र व्यक्तेरे कत्वमसम्भावित मे वेत्येकत्वलिद्धिरित्यर्थः । अत इत्यनन्तरमनुगतप्रत्ययकारणत्वेन चेति शेषः । तेनोत्तरव्याख्या. सङ्गतिः । गोस्ववृत्तीति । गोत्वनिष्ठज्ञान कारणत्वमुपाधिनैदावच्छेद्यं गो. त्वस्य जात्यन्तरस्य वा तदवृत्तित्वात् तथाच लालादिमत्त्रमेव व्यक्तिनिष्ठमनुगतप्रतीतिकारणतां किनावच्छिन्द्यादित्यर्थः । क्वचिज्ज्ञा. नावृत्तित्वादिति पाठः । स तु ज्ञानवृत्तिकारणत्वमिति पूर्वफक्किका- पाठपक्षे बोध्यः | तस्य च ज्ञानस्य व्यवहारकारणत्वं यथा गोज्ञान- त्वेनोपाधिना ऽवच्छेद्यं तद्वदनुगतप्रतीतिकारणतामपि सास्नादिम- स्त्वमुपाधिरवछियादिस्यर्थः । क्वचित्तु गोत्ववृत्तिकारणत्वमित्येव पूर्व- फक्किकापाठः, गोत्वस्य तत्रावृत्तेस्तज्ज्ञानावृत्तित्वादिति तूत्तरफक्कि कायां पाठः । स चैवं योजनीयः गोत्ववृत्तिकारणत्वमनुगतमतिका- ( १ ) अवस्वाय इति मु० पु० पाठः । ( २ ) एकगोस्वभाववदिति पाठन्तरम् । 9