पृष्ठम्:न्यायलीलावती.djvu/७६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्यायलीलावती पत्तेः । व्यक्तिमात्रय या गौपिसि नतिगोचरत्वं गोत्ववद्रव्य तेर्वा ! प्रतिस आधे अन्यत्र जातिस्वीकार इति चेन्न । व्यक्तिविशेषस्य तत्वात् । अन्यथा व्यक्तिमात्रस्य गोव्यक्तिमात्रस्य गोत्वव्यञ्जक गोव्यक्तेर्वेति प्रत्यवस्था- नस्य सम्भवात् । न द्वितीयतृतीयौ (२) । न ह्येका गोव्यक्तिरेक धर्मवती वेति प्रतीतिः, किन्तु यथैकस्थां गवि गौरि- त्यवभासस्तथा व्यक्तयन्तरेऽपीत्येकानेकविमतिगोचर एवाकारो- CAMPARARIST न्यायलीलावतीकण्ठाभरणम् स्वाभाव्यमित्यनुभवस्तदधीन एवेत्यर्थः । गोस्वाभाव्यं व्यक्तिमात्रस्य गोव्य तेर्वेनि विकल्प्य दूषयति व्यक्तिमात्रस्येति व्यक्तिविशेषस्येति । का श्विदेव व्यक्तयस्तथा न तु सर्वा येनातिप्रसक्तिः स्यादित्यर्थः । अन्यथा गोत्वव्यञ्जकत्वेSoययं विकल्पः लमान इत्याह अन्यथेति । एकानेकेति । गवाकारानुगत प्रस्यस्यै कोऽनेको वा विषय इत्यत्र विमतिरेवातोऽनु- गतप्रत्ययान जातिरित्यर्थ: । नन्वनन्तासु व्यक्तिषु कथमेकधर्मात्र न्यायलीलावतीप्रकाशः को धर्मः सास्नादिमश्वमेव किं नावच्छिन्द्यादिति भावः । एकगोस्वभा ववदिति पाठं एकरुथाः गोव्यकः स्वोऽलाधारणो धर्मः सास्नादिस्त द्वदित्यर्थः । भावमविद्वान् शङ्कले व्यक्तिमात्रस्येति । उक्ताभिप्रायेण परि हरति व्यक्तिविशेषस्येति । न चानन्त्यव्यभिचाराभ्यां व्यक्तिषु सङ्केत न्यायलीलावतप्रकाशविवृतिः रणत्वम् । एतब्बोपलक्षणं ज्ञानवृत्तिव्यवहारकारणत्वमित्यपि द्रष्टव्य म् । तत्र प्रथमे गोत्वस्य तत्र गोत्वेऽवृत्तेरिति हेतुः, अन्यत्र तज्ज्ञाना- वृत्तित्वादिति, गोत्वस्येत्यनुषञ्जनीयमिति । यद्यपि पूर्वत्र ज्ञानयोः साहश्यघटकत्वे गोत्वसिद्धिरित्याशङ्का न समाहिता, तथापि साह- श्यमपि सास्नादिमद्विषयक मेवेत्युक्तकल्पमेवेति भावः । स्वोऽसाधारणो धर्म इति । इदं च एकव्यक्त्यासौ स्वभाववदिति मूलपाठपक्षे योजनम् | सास्नादिमत्व परत्वव्याख्यायां नातिप्रसङ्गोऽत आह भावमिति। तच्चैके ( १ ) नापरौ इति मा० पु० पाठः |