पृष्ठम्:न्यायलीलावती.djvu/७६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतीकण्ठाभरण-लविवृतिप्रकाशोद्धासिता ३८७ ऽवभासते असत्यभेदप्रतिभासे शहदव्यवहारानुपपत्तिरिति चेन्न । अतव्यावृत्या वा आकारसाधारण्येन वा तदुपपत्तेः । यदर्थ- क्रियायां नोपयुज्यते न तत्लव्यवहारयोग्यम् यथा गगनकम- लम् | नोपयुज्यते च सामान्यमर्थक्रियायामतो न सामान्य वस्तु भूतम् इति । , अत्रोच्यते । अतव्यावृत्तौ कस्तदर्थ ? एकं स्वल क्षणं एकजातीयं वा ? आद्येऽसाधारण्यम् । अन्यत्र जातिस्वी न्यायलीलावतीकण्ठाभरणम् हमन्तरेण शक्तिग्रह इत्यत आह असतीति । अभेदप्रतिभास इति । स्वध अमेवन्तत्प्रतिभाल इत्यर्थः । अतद्वचावृत्त्येति | अगोध्यावृतिरूपैकधर्म्म. वत्तयेत्यर्थः । आकारलाधारण्येन -गाकारानुभवजनकेन सर्वगोल क्षणसाधारण्येन | जातीनामलावं लाधयति यदर्थेकति । यत्र ज. नकं न तत् सद्व्यवहारविषय इत्यर्थः । न च सामान्यजन्यं किञ्चि दस्तीति भावः | आय इति । आकाराकारिणोरभेदादेकमेव गवाकारानुगतं न्यायलीलावतप्रकाशः रूप गृहीतुमशक्यत्वात शक्यतावच्छेदको धर्मः स्वीकर्त्तव्य इत्याह असत्यभेदेति । अतद्यावृत्त्या अगोव्यावृत्येत्यर्थः । आकारसाधारण्येनेति । साधारण्यं साइइयं तच्चैकशब्द प्रयोजनकत्वमित्यर्थः । यदर्थक्रियाया यामिति | हानादावित्यर्थः । यद्यपि सद्यवहारयोग्यत्वमेवार्थक्रियोपयोग इति साध्या वैशिष्ट्यं, तथापि यदर्थक्रवायां नोपयुज्यते इत्यस्य यद. थंकियोपयोगित्वेन न प्रतीयत इत्यर्थः । ननु साधारणाकारज्ञानविषयत्वमेव तदर्थो भविष्यतीत्यत आह आकरस्येति । आद्य इति । साधारणाकारस्य ज्ञानाभिन्नतया ज्ञान- न्यायलीलावतीप्रकाशविकृतिः ति । यद्यप्येकं प्रवृत्तिनिमित्तं विनैकशब्दप्रयोगजनकत्वमध्यसम्भवि, तथापि साहनादिमत्त्वमेवादाय ज्ञानाकारस्य तथात्वमिति भावः । ननु साधारणोते । यद्यप्याकारलाधारण्येन वेति द्वितीयकल्पदूषणपर. मिदं मूलमिति प्रथमपक्षखण्डनमसङ्गतत्वेनैव तदवतारणमयुक्तम्,