पृष्ठम्:न्यायलीलावती.djvu/७६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६९९ न्यायलीलावती कार: । आकारस्य च कि साधारण्यं (१) साधारणस्वभावत्वं सा- धारणसंवा १ आये ज्ञानस्थैर्यप्रसङ्गः | नेतरः । जाति- स्वीकारापत्तेः । अविपर्यस्त प्रतीतिविषयत्वेन (२) वस्तुमच्चप्रतीता- वर्थक्रिया विरहस्या हेतुत्वात् । स्वमतीतिलक्षणायां वा अर्थक्रि यायां व्यक्त्यन्तरेऽसंसर्गमाश्रित्य व्यतिरेकस्थितौ हेतोरसिद्धेः । न्यायलीलावतीकण्ठाभरणम् , ज्ञानं सर्वव्यक्तिसाधारणमिति वाच्यं, तथाचालीतानागतगोव्य- किष्वप्येकमेव ज्ञानं स्यादित्यर्थः । क्रियाविषयत्वेन वस्तुत्वं न त्वर्थ क्रियाजनकत्वेनेत्यनुमानमपि लोपाधीत्यर्थः | विषयतया - स्वगोच- रसाक्षात्कारजनकत्वेन | हेतोरसिद्धिमाह स्वप्रतीतीति । नन्वन्वयव्यति रेकगम्यं कारणत्वं, व्यतिरेकश्च जातेर्व्यापकत्वान्नित्यत्वाच नास्ती- त्यत आह व्यक्त्यन्तर इति । महिषादौ गोत्वव्यतिरेकात्तत्प्रतीतिव्य. तिरेक इत्यर्थः । ननु व्यापकत्वात् महिषादावपि तदसंसर्गोऽनुपपन्न न्यायलीलावतीप्रकाशः स्यापि स्थैर्यप्रसङ्गादविनाशित्वप्रलङ्गादित्यर्थः । वस्तुतो ज्ञानाने- सादृश्यमध्ये कधर्मनिर्वाह्य, स च विषयवृत्तिरेव धर्म इत्यर्थः । यदर्थक्रियायामित्यनुमानं दूषयति अविपर्यस्तीत । प्रत्यक्षबाधितो हेतुरित्यर्थ: । ननु हानाद्यभावेऽपि ज्ञानादिलक्षणक्रियास्तीत्याह स्वप्रतीतीति । ननु स्वप्रतीतावपि जातेने कारणत्वमन्वयव्यतिरेका भावादित्यत आह व्यक्त्यन्तर इति । यद्यपि जातेर्व्यतिरेको नास्ति त थापि यस्यां व्यक्तौ जातिरस्ति तस्यां प्रतीतिं जनयति यस्यां च न्यायलीलावती प्रकाशविकृतिः www. तथापि इत्यत आहेत्यस्य इत्यतोप्पाहत्यर्थः । तथाचोभयखण्डनपर- मेव मूलमिति भावः | अक्षणिकताया मिष्टापत्तेराह - अविनाशित्वेति । ननु ज्ञानत्वने ज्ञानस्य विनाशित्वेष्याकारतयाऽविनाशित्वं स्वादतो. Sपरितोषादाह वस्तुत इति । स चेति । गोत्वविषयत्वमेव सादृश्यमिति भावः । व्यतिरेको नास्ति स्वरूपसम्बन्धावच्छिन्त्रः कालोपाधौ दि. ( १ ) साधारण्यं च किं प्रा०पू०पाठ । (२) विषयतयेति अत्र मिश्रसम्मतो पाठो बोव्यः ।