पृष्ठम्:न्यायलीलावती.djvu/७६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतीकण्ठाभरण- ऋविवृतिप्रकाशोद्भासिता ६८९ व्यापकस्य कोऽसंसर्गार्थ, असंसर्गोवा को व्यास्कार्थ इति चेन्न । वैशेषिकनये तस्य पिण्डमात्रगतत्वात | मळये सर्वपिण्डा- नां समुच्छेदे सामान्यमप्युच्छिद्येतेति चेन्न। (सर्व) (२) सम्बन्धिवि गणे (प) स्वसत्ताव्यवस्थितेः । इयमेवहि तर्हि सर्वगततेति चेत् । न | तस्याः स्वसम्बन्विसत्तामाश्रित्य प्रवृत्ते, अन्यथा नित्यतैव सर्वगततेति महत्पाण्डित्यम् । सर्वगतत्वं च सर्वत्र समवायो वा, सम्बन्धान्तरं वा ? तदितरोपलम्भकहानिप्रयुक्तोपलाक्षतव्यति रेकित्वं वा ? नायः, सर्वत्राप्रतीतः । तव्यअकसहकारिविरहाद- . न्याय लीलावतीकण्ठा रणम् इत्याह व्यापकस्येति । वैशेषिकनय इति । गोत्वहम खमवायः सास्नादिम- तीष्वेव व्यक्तिषु न त्वम्यत्रेत्यर्थः । अन्यन्ते तु सर्वत्र गोत्वसमवाय- सत्वेऽपि गोरखात्यन्तामावनिबन्धतो महिषादरी तद्व्यवहारः, न त्व- त्यन्ताभावाप्रतियोगित्वमेव व्यापकत्वमिति भावः । ननु यदि पिण्डे व वर्त्तते तदाऽऽश्रयाभावात् प्रत्ययो न स्वादित्यानित्यत्वं पर्थ्यवस्ये- दित्याह प्रलय इति । इयमेवेति । सार्वदिकी स्वरूपसत्तैवेत्यर्थः । तस्या इति । यदि सर्वत्रास्या: लम्बन्धः स्यात्तदा सर्वगतता स्यादित्यर्थः । सार्वदिकीति हि सत्ता नित्यता सा तु सर्वत्र गतेस्याह अन्यथेति । तदि- तरेति । व्यतिरेक प्रयुक्तोपलब्धिव्यतिरेकरहितत्वमित्यर्थः । अन्यथा न्यायलीलावती प्रकाशः नास्ति तस्यां न जनयति इत्येवंरूपान्वयव्यतिरेकाभ्यां जातेः का. रणत्वमित्यर्थः । पिण्डमात्रेति | पिण्डमात्रं सास्नादिमद्रूपं तद्गतत्वानो त्वस्येत्यर्थः । सर्वसम्बन्धीति | आश्रयाशेषव्यक्तिनाशेऽपि स्वरूपसत्तायाः सद्भावादित्यर्थः । इयमेवेति | स्वरूपसत्तैवेत्यर्थः । तस्याः सर्वगतताया इत्यर्थः । तदितरेति । सामान्यस्याप्रतीतिस्तदितर सहकार्यभावव्या- वृत्तेत्यर्थः । सर्वत्रेति । सामान्यस्येति शेषः । तद्व्यञ्जकेति । सामान्यव्यञ्ज न्यायलीलावतीप्रकाशविकृतिः गुपाधौ वेति शेषः । सर्वव्याक्तेपरत्वे विरोधोऽत आह सास्नादिमदिति । ( १ ) ( ) एतच्चिह्नान्तर्गतः पाठो प्रा०पु० नास्ति किन्तु प्रकाशकर्तुरभिमतः । ८७ न्या०