पृष्ठम्:न्यायलीलावती.djvu/७७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६९४ न्यायललावकती

रविरुद्धप्रतिबन्धसिद्धौ(१) भावा भावव्यवहारमोरपि परस्परविरु द्निमित्तकत्वव्यवस्थितेः । तस्पाद्विमति विषयाणि द्रग्यगुणकमा प्येकसामान्यवन्ति अनित्यत्वात्‌ गोवत्‌ । न चेदेवं गोत्वमपि न स्याद्‌ , सास्नादिमन्ेनेव गोग्यवहारोपपत्तेः । न च भिन्नानां

न्यायङीलावतकण्ठाभरणमू स्तथा भावाभावभ्यवहारोऽपि प्रमितत्वमाज्निवन्धनो न भवितु- मर्ह॑तत्यिर्थैः । निमतिविषयाणीति भत्यक्चाणामेव द्रव्यगुणकम्भैणा पक्षता; तेन न हेताभौगाीसिद्धिः । तदुत्तरभुपादेयच्रत्तिपरसामान्यस्य उपादे- अवुत्तित्वं साधनीयम्‌ । पएकखामान्यवन्ति परस्परवुचि सामान्यवन्ती- व्यैः । न चाप्रलिद्धिः, ्रवणघारणादौ तथा सिद्धेः, षह तु पक्ष धस्म॑ताबरू॥त्‌ परस्परत्वमेषामेव स्यात्‌ तथाच सत्तासिद्धिः । यद्वां रूपादयो द्रभ्यव्ृत्तिजञातिमन्तः जातिमत्‌ घटवत्‌ । न च कम्मेणि व्यभिचारः, पक्षखमत्वात्‌ । न च दव्यत्वसुपाधिः, सद्‌ाकारानुगत- प्रतीत्यन्यथायुपपस्या गुणऽपि तत्‌सच्वेन साध्यान्यापकत्वात । द्र. न्यायलीलवतौप्रकशः निभित्तकत्वस्थितेरिति । तथाच नैकस्यां व्यक्ता भाचन्यवहार इत्यथः । अपिच भिन्नेषु खदित्यचुगतव्यवह्यारस्य अनयुगताप्रयोज्यत्वास्यते. रुगतधमेस्य साक्षात्सम्बन्धे बाघकदिव प्ररम्परासलम्बन्धासदद्धिः प्रमाणप्रदृत्तिः प्राक्‌ खदितिबुख्यनापत्तेः, अतीतानागतयोरापि प्रामाणिकतया सदेतिबुद्यापत्तश्च । तस्मादिति । नन्दवकसामान्य. वचसाधने सिदधसाघनम्‌ ; द्रभ्याःदि्यच्स्येकसामान्यसाधने च सा. न्यायङीरवतीपरकासविध्रतिः बाधक चदटुश्नव प्रमितत्वात्लन्ताया मेदकन्तस्माह भपि चेति । भ्रमणिति। तदप्रतिखन्धानेऽपि सद्यवहारादिति मावः । अतेतेति । यद्यपि व्च मानस्वप्रत्ययामावेऽपि तयोः सदुाद्धैरिष्टवान्यथा सत्तास्वीकारेप्य गनेः, तथापि पूवाक्तयुकत्यारेव तात्पयम्‌ । विमतिविषयाणीति मूर भगास्त- दिवारकम्‌ । यद्यपि विषयकब्दस्यजर्दाह्टङ्गत्वा दयुक्त, तथापि वि. षयशब्डस्य विषयिरश्चणयान्यपदार्थैमाभिख समाधेयम्‌ । सिद्धसाधन-

८६) स्थिता-ङु° पू* पाटः ।