पृष्ठम्:न्यायलीलावती.djvu/७७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परमपरं चेनि || न्यायलीलावती इति न्यायलीलावत्यां सामान्यविचारः । समानजानिगुणकर्मकार्याः परमाणवोऽन्योन्यव्यावर्तकधर्म- न्यायलीलावतीकण्ठाभरणम् समानजातिगुणसंकाय इति बहुव्रीहिस्तत्र कार्यपदं गोवृषन्यायेन द्रव्यपरम् | एकदोत्पन्नपाकजा: पार्थिवपरमाणवः पक्षः । तत्र रूपा दिभिरर्थासम्भवात् न व्यावृत्तेषु पच्यमानेषु परमाणुषु समानगुणक मेसामान्यवत्सु विशेषानन्तरेण योगी व्यावर्तकं पश्यति । नचाव्या- न्यायला लावतीप्रकाशः व्यत्वमुपाधिर्घटत्वम् । समुच्चय इति । अनुकसमुचय इत्यर्थः । समानजातीति । गोबृषन्यायेन कार्यपदं कार्यद्रव्यपरम् । ननु विजाती. यानां जातिमिरेव व्यावृत्तत्वात् सिद्धसाधनवारणार्थ समानजाति- ग्रहणमस्तु, गुणकर्मकार्याणां व्यर्थमुपादानम् एकस्य परमाणोः पा शिवस्य विजातीयैः पाकजैः विजातीयेन कर्मणाप्यभेदेन सिद्धसाध- न्यायलीलावतीप्रकाशविवृतिः सामानाधिकरण्यप्रतीतीविरोधादिति दिक् । अनुतेति । नचैवं गोस्वा- श्वत्वयोरपि सामानाधिकरण्यं स्यादिति वाच्यम् | प्रतीतिबलेन क्वचित्सामानाधिकरण्यस्य क्वचिद सामानाधिकरण्यस्य च कल्पनात्, अन्यथोपाध्योरपि तथाभूतयोः क्वचिदविरोधो न स्यादिति भावः । यत्तूपाध्योः परम्परासम्बन्धः, तेन च सम्बन्धेन परस्परात्यन्ताभाव- समानाधिकरणयोजत्योरपि सामानाधिकरण्यमेब, साक्षात्सम्बन्ध न तु तथाभूतयोः सामानाधिकरण्यं विरुद्धमिति विनिगमकमिति । तन्न । एवं संयोगयोः सामानाधिकरण्याभावापत्तेः । यदि च घटत्वपृथि वीत्वादेः सामानाधिकरण्ये घटत्वपटत्वादे: सामानाधिकरण्यं प्रती यते, तत्र च 'सति सम्भव' इतिन्यायेन परस्परात्यन्ताभावसामाना. धिकरण्यमेव जात्यसामानाधिकरण्यनियामकं कल्प्यत इति न वाढ राजातिस्वकार इति मतम्, तदा भ्युपगमवादपर एव ग्रन्थः । सिद्धसाघनासम्भवादिति । गुणादिकमादायेति शेषः । पृथिवीत्व Jhin