पृष्ठम्:न्यायलीलावती.djvu/७८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता ६९९ सम्बन्धिनः व्यावृत्तज्ञान विषयवान् (2) द्रव्यत्वाद्वा गवादिवत् ( २ ) | व्यावृत्तज्ञानविषयाश्च व्यत्वाद्धादिवत् । अगवश्च संशयविष- न्याय लीलावतीकण्ठाभरणम् वृत्तानामारम्भकसंयोगाधारतामन्तरेण घटशरावोदञ्चनादिनिष्प तिनं च नामन्तरेण विलक्षणरूपरसगन्धस्पर्शानुभव इति भावः । अन्योन्येत्यभिधानान घटादिव्यावर्त्तककिञ्चिद्धम्मंवत्तय सिद्धला• धनम् । सम्बन्धिन इति समवायिन इत्यर्थः । तेन न परम्परा सम्वन्धेन केनचियभिचारः | समवतविशेषसिद्धिः - व्यावृत्तज्ञानविषयार्थावा. दिनि हेत्वर्थः, तेन न सामान्यादौ व्यभिचारः । अत एव हेत्वन्तर. माह द्रव्यत्वादिति | हेतु साधयति व्यावृत्तेति । प्रकारान्तरेण विशेषा न्यायलीलावती प्रकाशः नासम्भवात्, एकस्य पार्थिवपरमाणोर्भिन्नजातीयद्रव्यारम्भक त्वेऽप्यभेदाच्च । अत्राहुः-लमानजातीयत्वेन समानगुणत्वेन समान. कर्मत्वेन वा पृथगेव पक्षत्वं, साध्यं च परस्परव्यावर्तक धर्मवत्वमतो न घटादिभ्यो व्यावर्त्तकधर्मेण सिद्धसाधनम्, हेतुरपि परस्परव्यावृ तत्वज्ञानविषयत्वम् । अग्रे साध्यमपि तदेव | यश्च व्यावर्त्तको धर्मः स एव विशेषः । विशेषसाधकं मानान्तरमाह अणवश्चेति । परस्परा- भेदसंशयविषयःवं साध्यमतो न सिद्धसाधनम् । ननु तावतापि न्यायलीलावतप्रकाश विवृतिः जलत्वादिकमादाय सिद्धसाधनमिति समानजातीयत्वेनेति । गन्ध स्नेहादिकमादाय सिद्धसाधनमिति समानगुणत्वेनेति । तिर्यग्गम नोडवेज्ज्वलनादिना तद्वारणाय समानकर्मत्वेनेति । इदमुपलक्षणम्, समानद्रव्यत्वेनापि पक्षतासम्भवादिति न सिद्धसाधनमिति । यद्यपि साधनदशायां यथाश्रुतेन सिद्धसाधनमन्यथा तु विवक्षि तेऽपि, तथापि संशयमात्रस्य विशेषदर्शनानिवर्त्यत्वेन विशेषसिद्धिर. भेदसंशयस्यैव व्यावर्त्तक धर्मदर्शननिवर्त्यतया सिद्धेरिति प्रकृतोप- युतत्वे तात्पर्यम् । परस्परब्यावर्त्तकेत्यादिविवक्षितसाध्ये व्यभिचार. (१) ज्ञानविषयार्थत्वादिति मिश्रसंमतोत्र पाठो बोध्यः । (२) त्यात घटादिवत् अणव इति प्रा० पु० पाठ ।