पृष्ठम्:न्यायलीलावती.djvu/७८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावती याः द्रव्यत्वान् स च सन्देहो विशेषदर्शनान्निवर्तते सन्देहत्वा- व, स्थाणुपुरुषमन्देहवन् १|| ते च निश्चयविषयाः द्रव्यत्वात् । सच निश्चय विशेषदर्शनाधीनो निश्चयत्वात् । न पृथक्त्वेन मिद्धमाघनात् । व्यावृत्तबुद्धिश्च किमन्योन्याभा- वत्रिशिष्टबुद्धिः व्यावतेकधर्मविशिष्टबुद्धिर्वा ? नायः। अन्योन्याभा- वोत्तः |नीयः | स्वगतसंव्यापरिमाणादिभिरेवोपप- त्तेः । संशयविषयाश्च योगिनोऽयोगिनां वा ! नाद्यः । सर्वज्ञत्वेन त न्यायलीलावतीकण्ठाभरणम् नेव साधयितुं पीठमारचयति अणवश्चेति । स च सन्देह इति । भिन्न- स्वाभिनत्व कोटिक सन्देह इत्यर्थः । सन्देहत्वा देति | विषयान्तरसञ्चारा. नाश्यसन्देहत्वादित्यर्थः । विशेष साधकं मानान्तरमाह - ते चेति । च न्द्रमः परभागेऽपि योगिनिश्चयविषयत्वान्न व्यभिचारः । स च निश्चय इ. ति । सन्देहविपर्थ्ययोत्तरकालीनो निश्चय इत्यर्थः । निश्चयत्वादित्यत्रा. पि तत्रैवविवक्षिता (?) अनुगतेति तेषामपि कथञ्चिद् व्यावृत्तबुद्धिज मकत्वादित्यर्थः न्यायलीलावतीप्रकाशः न विशेषसिद्धिरित्यत आह स चेति । विशेषदर्शनादिति । परस्परव्याव तक धर्मदर्शनादित्यर्थः ।सन्देहत्वात् परस्पराभेदसन्देहत्वादि स्यर्थः । यद्यपि विषयान्तरसंचारेणापि सन्देहो निवर्त्तत इत्यनैका. न्तिकम्, तथापि पार्थिवपरमाणूनामन्योन्याभेद सन्देहविषयत्वेना- म्योन्यव्यावर्त्तकधर्मदर्शन निवर्त्य संशय विषयत्वं विशिष्येव साधनी यम् । मतान्तरमाह ते चेति । स च निश्चय इति । अत्र विशेषदर्शनाधीन. न्यायलीलावती प्रकाश विश्वतिः माशङ्कयाह परस्परा मेदेति । यद्यपीति । एवंसत्यपीति शेषः । तथापीति । यद्यप्येवमप्युत्पन्नविनष्टे कचिद्वयभिचार एव, तथापि नित्यत्वमपि देतौ विशेषणमिति भावः । यथाश्रुतहेतोः संशयविपर्ययानुत्तरभावि- प्रत्यक्ष व्यभिचारादन्यथा व्याचष्टे अत्रेति । ननु तथापि प्रत्यक्षवि (१) स्थाणुसंशयवत् - मा० पू० पाठः |