पृष्ठम्:न्यायलीलावती.djvu/७८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

म्याबलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता ७०१ स्य सन्देहाभावात् । न द्वितीयः । अयोगिनां परमाणुदर्शनस्यैवाभा- वात् । प्रमेयत्वेन समवायस्यापि संशयविषयत्वेन विशेषत्र- वप्रसङ्गात् । निश्चयत्वं च विशेषनिश्चयेनैव व्यभिचारीति न विशेषसिद्धिः । मैवम् । समानजातिगुणकर्मकार्याणामणूनां द्रव्यत्वेना. न्योन्यव्यावर्तक समवायिधर्मविशिष्टबुद्धिविषयत्वस्य साधना- ३ । न च पृथक्त्वादिकमेव (२) परमाण्वन्तरात्परमाणो त्ति ( २ ) बुद्धिजनकमस्तु | तस्य परमाण्वन्तरवृत्ति (३) पृक्थत्वादिना न्यायलीलावतीकण्ठानरणम् अप्रयाजकत्वमाह प्रमेयत्वेनेति । विशेषनिश्चयेनैवेति । अन्यथा अन वस्थानादित्यर्थः । समवायिधर्मेति वर्त्तमानायाऽन्योन्याभावव्यावर्त्तनाय | या ही न्यायलीलावतीप्रकाशः निश्चयविषयत्वादिति हेतुरतो गुणवदिन्द्रिय जन्यज्ञानविषयत्वज्ञान- स्यापि निश्चयहेतुत्वान व्यभिचार: । अप्रयोजकत्वमाह प्रमेयत्वेनेति । निश्चयत्वं चेति । विशेषेऽपि वि शेषाभ्युपगमे अनवस्थानादित्यर्थः । समवायिधर्मेति । तथाच नान्योन्याभावेन सिद्धसाधनमिति भावः । या न्यायलीलावतीप्रकाशविवृतिः यघटादौ व्यभिचारः, नहि तन्निश्चयस्य विशेषदर्शनजन्यत्वनियमः । न चानुमितिमादायैव तत्र साध्यम्, अनुमितेरप्यनावश्यकत्वादित्य- त आह गुणवदिति । गुणवदिन्द्रियजन्यज्ञानविषयत्वमेव विशेष इति तज्ज्ञानमपि विशेषदर्शन मिति तदधीननिश्चयविषयस्य तत्रासवा- भोक्तदोष इति भावः । केचित्तु गुणवदिति दृष्टान्तः । इन्द्रियजन्यत्वं भूयोऽवयवेन्द्रिय सन्निकर्षजन्यत्वं विशेषोऽन्यच्च पूर्ववदेवेति वद- न्ति । उभयमतेऽपि योग्यतागर्ने साध्यमतो न व्यभिचारशङ्का । अत्र च परस्परव्यावर्त्तकनिश्चयाधनिनिश्चयविषयत्वं साध्य ( परस्परव्यात्रु (२) व्यावृत्त प्रा० पु० पाठः । (१) दिकमपि - मा० पु० पाठः | (५) बर्ति मा० पु० पाठः ।