पृष्ठम्:न्यायलीलावती.djvu/७८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावती किं पुनः समवायसिद्धो मानम्, प्रत्यक्षमनुमानं वा १ तभावात् इह तन्तुषु पट इत्यत्र प्रत्यक्षमस्ति इति चन्न | विचागमहत्वान् । समवायो ह्याधारबुद्धिं वा कुर्यात्, आधेयबुद्धिं वा, उभयबुद्धिं वा ? नाद्यः | उभयत्रापि (१)इहे- निमनीतिप्रसङ्गान् । न द्वितीय: । उभयत्राप्याधेयबुद्धिप्राप्तेः । न तृतयः | उभयत्राप्युभयबुद्धिप्रसक्तः | जातिजातिमन्तौ सम्ब- द्धौं इन्यनुभवोऽस्तीति चेत् । न, अत्रानुभव हि समवायस्तदीयत्वे- न वाऽनुभूयते, अन्यदीयत्वेन वा, सम्बन्धस्वरूपमात्रेण वा (२) १ नाद्यः । तदीयत्वस्य सम्बन्धान्तरत्वेनानवस्थापातात् । नेतर: ( ३ ) | ७०४ न्यायलीलावतीकण्ठाभरणम् गुणकर्म्मादो व्यावृत्तधीः कचिदाश्रयवैलक्ष्यण्यात् क्वचित् परंपरा. सम्बद्धधर्मान्तरादिति । २ मवायसिद्धाविति । द्रव्यादिपञ्चकव्यतिरिक्तभावसिद्धावित्यर्थः । उभयत्रापीति | समवायस्योभयनिरूप्यत्वादित्यर्थः । तदीयत्वस्येति । तदी- न्यायलीलावतीप्रकाशः परमाणुवृत्तिविशेषेण परम्परासम्बन्धिना व्यावृत्तव्यवहारादित्यन्ये । किम्पुनरिति । जात्यादिविशिष्टधीविशेषणविशेष्य सम्बन्धनिमि त्तिकेत्यत्र कि मानमित्यर्थः । इह तन्तुष्विति | असम्बद्धस्वरुपयोस्त थाबुद्ध्यभावादित्यर्थः | जातिजातिमन्ताविति । न ह्यसम्बद्धस्य रूपद्वये विशिष्टर्घाव्यपदेशावित्यर्थः । अत्रीत । सम्बद्धानुभवे हि सम्बन्धो न न्यायलीलावतीप्रकाशविवृतिः विशेषणस्य परम्परासन्बन्धघटकेनेति शेषः । तदेवोत्तरत्र विभावय ति तत्रापीति । अन्य इत्यरुचौ, तदूर्बाजं तु पक्षधर्म ताबलादेवोक्तरीत्या विशेषसिद्धौ कि गुरुसाध्यांपादानंनोति । यत्तु अनित्येषु परम्परास- म्बन्धविशेषसिद्धौ व्यभिचार इत्यरुचिबजिम् | तत्तच्छमसिद्धावपि पक्षसमत्वेन व्यभिचाराभावादिति । सिद्ध्यसिद्धिव्याघातादाह जात्यादीति | समवायिनाविमाशित (१) इतिबुद्धिसङ्गत् प्रा० पु० पाठः | (२) सम्बन्धरूपत्वमात्रेण - प्रा० पु० पाठः | (३) द्वितीयः- मा० पु० पाठः |