पृष्ठम्:न्यायलीलावती.djvu/७८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतों विशिष्टाकार प्रत्ययजनको न वा ? न चेत्, नानर्थकव्यपदेशेन सह विषयविषयिभावः विशेषणविशेष्ययोः । जनकचेत्, प्रत्य यस्य सदसत्प्रकाशनशीलत्वेन पूर्वदोषानतिवृत्तेः कुत- ७०८ 1 (१) प्रतीनिर्निमित्तभेदमन्तरणकत्र विशेषणव्यवहारमन्यत्र विशेष्यव्यवहारमर्पयति । अत्रोच्यते । जात्यादिगोचरो विशिष्टव्यवहार: (२) सम्ब. न्यायलीलावतीकण्ठाभरणम् त्यर्थः । व्यपदेशो हि शब्द प्रयोगः, स विशिष्टप्रत्ययजनको न वेत्यर्थः । विशिष्टप्रतीत्यजनकत्वे व्यपदेशानर्थक्यमित्याह न चेदिति । प्रत्यय. स्येति । व्यपदेशेन यः प्रत्ययो जननीयः तस्यासत्सम्बन्धविषयत्वे ऽसत्ख्यातिः, सत्सम्बन्धविषयत्व सम्बन्धान्तरस्वीकारापत्तिरित्या ह - जनकश्चदिति । एकैव बुद्धिरिति । जात्यादिविशिष्टबुद्धिरित्यर्थः । जात्यादिविशिष्टव्यवहार इति । इह गवि गोत्वमिह तन्तुषु पट इत्यादि न्यायलीलावतीप्रकाशः , संयोगबाधे इन्द्रिय सम्बन्धघटकतया समवायसिद्धिः इन्द्रियस्य सम्बद्धग्राहकत्वात् अत एव समवायो नाध्यक्षः इन्द्रियेणासम्बद्ध त्वात् । न च सम्बन्धत्वेन तत्सिद्धिः, अनवस्थानात् स्वभावादेव स म्बन्धव्यवहारकारित्वञ्चिति । त । समवायस्वीकारेऽपि स्वरूपस म्बन्धस्यावश्यकतया शानघटयोरिव गुणजात्यादिभिरपीति तेना- र्थान्तरत्वात, तथाच शब्दस्यन्द्रियविशेषणतया रूपजात्यादेन्द्रि यसम्बद्धविशेषणतया रूपत्वादरिन्द्रियसम्बद्धविशेषण विशेषणतया स्वभावसम्बन्धरूपया ब्रहणसम्भवार्तिक समवायेन । पूर्वदोषानतिनु- तेरिति । आधे सम्बन्धान्तर स्वीकारप्रसङ्गः, द्वितीये त्वत्सरख्यात्याप- तिरित्यर्थः । जात्यादिगोचर इति । यद्यपि विशिष्टं तत्तद्विशेष्यतत्तद्विशेषणानतिरेका न्यायलीलावतीप्रकाशनिवृतिः इन्द्रिय प्रत्यासन्तिघटकतया समवायसिद्धिर्नाशङ्कितेति न्यूनत्व ( १ ) बुद्धि प्रा० पु० पाठः मिश्रसम्मतो ज्ञेयः । (२) जात्यादिवशिष्टव्यवहार-इति मिश्रसम्मतोत्र पाठ