पृष्ठम्:न्यायलीलावती.djvu/७९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भ्यायलालातचनाकण्डुायगण-स्वक्रनिप्रकाकाद्धासखिता ७५१५

(२,नन्तुपान्पटः समवापिनाविमाविन्यदं तु विरेषमाविक्ेष्यता- टउरनिवन्धने।ऽयमुपरचरिनी वरिरकमव्रिगष्यव्यपद्‌ ्ञाऽ्चिमोगवरक्‌ इतिवत्‌ ¦ पर्मानि च समवायेऽयं व्रिदेपणविशष्यव्यव्हारः |


न्या सखवतताकण्टाभरणम भूतले घट (भाव इत्यत्र तु वैपसन्येन चैजनीयम्‌ । नजु यन्न खमवचाय पव विक्चप्रणन्वन व्रिह्येष्यत्वन चा भासने त्च किश्निब्रन्धनो विशे. पणव्रिछ्ञप्यमाव इत्यत आह--ठन्तूनामति । तन्तुमानित्यथैः । अत्र विशेषणविद्येष्यभातर पतव पारमार्थिको नास्ति वेन विशिष्टचुद्धित्वा- दिति हनुः सम्बन्यस्राघक्रान्‌ व्यभिचरेदिः्५+थेः । इताऽपि समवा. यिनाविमबिति विश्चपणविसेष्यभावनव्यवहासे न वास्तव इत्याद- भरति चति । अयमिति । तन्तुमान्‌ परः, सखमकायायिनातिमातिति वि- शषणविष्यमावव्यवदषर इत्वथः । समव्रायादीन्द्रियत्वेऽन्यथा तद्‌नुपप्रचरिति मावः! ननु यत्र समरवायाप्रतीनस्तच्र कथमित्यत

न्यायरलवततीप्रकाश्चः योगिकं ूतख्प्रवियोगिक च विश्चेषणत्ं, तथापि भूतरवर्चिप्रति- यािनिरूभ्यत्वममावस्य भुतखविशेषणत्वम्‌ । नु यज्ञ समवायो वि. शेषणं तत्र विश्चिष्रव्यवदह्‌(र)ःऽस्ति,न च तत्र समस्बन्ध इत्यनेकान्ति- कमित्यतत आह तन्वुमानिति । तन्तुमचस्व तन्तुखमवायः, पृैमजाबाधि- तत्वन हेतुर्विश षितः समवाये च समवायाद्धीकारे बाधकमेवास्तीति तु परमाः । प्रतीते चायमिति । चक्तारो हेतो, यस्मात्प्रतीते समव. येऽय. व्यवहार स्तस्मादुपचरितोऽव, वास्तवत्वे समवायप्रतीत्िरेव न स्या. न्यायलीलवर्ताभ्रकार विवृत्तिः विशेष्येऽखत्वादन्यथा व्याचष्टे परतियोग्याध।रत्वनेति । मूतच्वर्तीति ! भूत. छासेपणीयेत्यथः । इत्यनैकान्तिकमिति । यद्यपि स्वरूपस्रम्बन्धस्यापि तत्र समवायात्मकर्वेन निरुकसाध्यमस्त्येव, तथापि सम्बन्धिभिन्नसम्ब, न्धसाभ्वताभिप्रायेण शङ्कयम्‌ । ददु्विशेषित इति । मूलङ्ृतेति शेषः। वा-



{ ९) अत्र तन्तूनां पटः इति भिश्रक्लम्मतः पष्ठ बोध्यः