पृष्ठम्:न्यायलीलावती.djvu/७९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७१३ न्यायर्ख(खावती

तसमतीतेथ पूर्वेमयुतसिद्धिसारश्यादक्षम्बन्धासुपङमस्मनिवन्धनः । विशेषणविदेष्यशचब्दो च गवादिश्दग्दनेकार्थो, नु सव॑ता-

न्यायरीलावतीकण्डामरणम्‌ आह तस््तीतेशच्ति। नयु विद्यणविशेप्यानलुगमे सङ्कतोऽपि कथं प्राह्य इत्यत आद -विदेषगेति । तथाच गवइपद्‌ इव सङ्कताऽपि त दम्मावच्छेदेनैवेत्ययैः + वस्तुतस्तु पल्याय्यन्या्रसययिकरणत।वच्छे कक यदन्वततया न्चात तात्पस्यावपषयान्धयधेस्तद्भदक वयवच्छछे दक वाऽनुगतमेव वि्ेषणत्वमेवं पत्याय्यञ्याचरुर्थधिक्ररणत्वं वि शष्यत्वमव्यजुगतमव । प्राभाकरमत लु समवायोऽतीन्द्यः ना.

न्यायखलचत्ान्ररुासः व्‌ देवारनेक)।न्तकत्वात्‌ । अय-पूवोक्तःसमचतत्वादिरूषः। ननु स मवायासद्धः पूवे यस्तन्तुमच्छव्यवदहारस्तनानकान्तिकं स्यादिदखयद् भाद्‌ तस्तीतशचेपति । समवायस्थ चातीनन्द्रयत्वमतीन्द्रियस्म्बन्ध.

न्यायङीलखवतीप्रकाराविद्रतिः स्तवत्व इति । अबाितस्वे इयथः । देपेरिति । अवाधितत्वगगनैहेतु सच्छे साध्यस्य चानवस्थाया जकस्तरखाङ्ग.कार इत्यथः । इद्‌ चस स्बान्धामिन्नस्तम्बन्ध साध्यतापन्ते इति परायुक्तमेक स्तव्यम्‌ , तद्मि मूरोक्तहेत्वभिध्रायण । वस्तुतः समवायस्यातरिन्द्यत्वन तत््रतीदौं कोकिकत्वगभदत्वभाव पवेति सावः । ननु समवायसिद्धेरिति । यद्यपि समवायग्रतीतिपूवेकमयि सखम्बन्धनियतत्वसाध्यसस्वान्न व्य भिचारः, न बाऽसम्बन्धाञुपलस्नानिवन्वनत्वेन तस्परीहार इत्यल- गतमेवक्वथापि परे यस्तन्तुभ्यवदारस्तन्नुवि पणस्वञ्यवदारः समषायिकायेत्वनिबन्धन इति प्रागुक्त मूर त्रच समवायिकायत्व निबन्धघनत्वं न सस्मवति समचायखिद्धिभराद्घा{लकपरविश्चिषणत्वभ्रती- त्या व्यनचार ईति लङ्का: । तत्रास्म्बन्वालुपलस्बनिबन्धन दव िद्ेषणत्वन्यवह्‌।रः अनचुगमस्याभ्रे लमाचयव्वादिति परिद्ासमि भायः । इमम मूलाय पते प्रकाररदुक्तवानाति व्ययम्‌ । विचष्याका- हशायामाह्‌(१) जय पूवक्त इति । स पव की इस्याकाङ्कःयामाह्‌ षमवे.


(२) इद्‌ भ५काकेन्यतिक्रमेग न्याद्डवानं बोध्यम्‌ ।