पृष्ठम्:न्यायलीलावती.djvu/७९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतीकण्ठाभरण- सविवतिप्रकाशोद्भासिता ७१९ भविष्यतीति चेत् । न तत्रापि सम्बन्धप्रतिभानान् । तर्हि अनवस्था ? न, तत्र सम्बन्धप्रतीनेरारोपितत्वान् | जाताव प्यारोपिनास्त्विति चैन्न | वाधकाभावान् | तत्र किं बाधकम् ? अनवस्था | इष्यत एव सम्वन्धानन्त्यमिति चेत् । इष्यतामस्त्वा नन्त्यम् | सर्वत्र चारोपे आरोपानुपपत्तेः, आरोग्यस्य सम्बन्धस्या भावान् ( १ ) । संयोग एवारोप्यतामिति चैन्न । तयावर्तकस्याद्र व्यत्वस्यायुनमिद्धत्वस्य बांग्लम्मान | मंयुक्ताभाविति (२) प्रत्य यापत्तेश्य | असम्बद्धरूपत्वे सभवायस्य । नियतसम्बन्धि न्यायलीलावतीकण्ठाभरणम् त्यर्थः । तत्रापति | गोत्वसमवायीत्यत्रापीत्यर्थः । आरोपितत्वादिति । आरो परूपत्वादित्यर्थः । स्वरूपसम्बन्धाभिप्रायेणाह - अस्त्वानन्त्यमिति । बाधकाभावादित्यत्र हेत्वन्तरं समुच्चिनोति सर्वत्र चेति । समवाय वज्जात्यादावपीत्यर्थः । आरोप्यस्यैवेति । प्रमितस्यैवान्यत्रारोप्यत्वादि त्यर्थः । जातिगुणकर्म्मादिविशिष्टप्रत्ययेनाह अद्रव्यत्वस्येति । इह तन्तुषु पट इत्यत्राह अयुतसिद्धत्वस्येति । द्वयोरसम्बद्धयोरविद्यमानत्वस्येत्यर्थः । उभयसाधारणमाह संयुक्त विति। नन्वारोपश्चेत्तदा घट एव गोत्वस. मवायः कथं नारोप्यत इत्याद - असम्बद्धेति । ननु गौरयमिति प्रतीते. रपि गोत्वसमवायवानयमित्याकारः स्यात्, समवायारोपस्य समवाय. न्यायलीलावतीप्रकाशः केन रूपेण भासत इत्यपेक्षायामाह स्वरूपेणेति । सर्वत्रेति । समवायवज्जा- त्यादावपीत्यर्थः । अयुतसिद्धत्वस्येति । असम्वद्धयोरविद्यमानत्वस्येत्य न्यायलीलावतीप्रकाशविइतिः लिखनम् । तत्र भासत इति । केन रूपेण केन प्रमाणेन नाङ्गीकार्यामिति शेष इति योजना | यदा तु स्वरूपेणेति प्रतीकलिखनं तदा सुगम तथाच | एव गोत्वेति । गौरितप्रत्ययस्य एवमाकारकत्वापत्तिरित्यर्थः । पूर्वंत्रोपनीतस्येति । यद्यपि मानसे उपनीतस्यापि विशेष्यत्वं तथाप्युभ- योरुपनीवत्वे तथा, अत्र तज्ज्ञानस्थोपनीतत्वादिति भावः । मानसज्ञा- ( १ ) आरोग्यस्यैवाभावादिति मिश्रसमतोत्र पाठो बोध्यः । ( २ ) संयुक्ताविमाविति प्रा० पु० पाठः ।