पृष्ठम्:न्यायलीलावती.djvu/७९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्यायलीलावती ७२० ( १ ) ममत्रायारोपनियमः कथम् आरोपजनकशक्तिवचि व्यात्स्वशरीरे आत्मागेपवत् अभिन्न एव चन्द्रममि नारो- पवत् । संसृष्टासंसृष्टत्वजिज्ञासायां सत्यां भेदारोप एव सम्व द्धत्वारोपः(२) । ज्ञातोऽयं घट इन्यत्रापि सामानाधिकरण्यवोधव लेन [ सम्बन्धवशेन ] सम्बन्धनतिरिति चेन् । न । अती- तानागतयोरसत्वेन सम्बन्धविरोधात् तन्मर्यादया वर्तमान- 4 · लीलावतीकण्ठाकरणम् तन्त्रत्वादित्यत आह 1 । ननु यत्र समवायो भासते स एव स्व- स्मिन् कथमारोप्यत इत्यत आह भेदेति । प्रथमं समवायः समवायाभि न] इत्यारोपस्तदन्तरं तत्र समवायारोप इत्यर्थः । तथा च भेदारोपप वेति सप्तमी । यद्वा प्रथमान्त पवावं, य एव भेदारोपः स एव सम्बन्धा रोप इत्यर्थः । नन्वेवं सामानाधिकरण्यानुभवबलात् ज्ञानार्थयोरपि सम्बन्धान्तरं स्यादित्याह ज्ञातंयमित । यद्यपि समवायवन्नायं सम्बन्धः प्रत्यक्षो भवितुमर्हति ज्ञानार्थयोरैकेन्द्रियावेद्यत्वात्, तथाच प्रतिब रिदरियमुन्मोचनीयैवेति भावः । ननु आत्मा ज्ञान इत्यादी मानस- प्रत्यक्षात् सम्बन्धः सिध्येदित्यर्थः । ननु वर्त्तमाने विषये प्रतीतिब- लादयं सम्बन्धः स्वीक्रियनामित्यत आह तन्मयांदयेति । यथा अती- न्यायलीलावतीप्रकाशः 1 र्थः । नियतसम्बन्धिनीति | सम्बन्धशून्यत्वाविशेषाद्गोव्यक्तौ गोत्वसम वायारोपो न घटव्यक्तावपत्यिर्थः । ननु यदि समवायस्वरूपाधीनः समवायारोपस्तदा गौरयमित्यत्रापि समवाये समवायारोपः स्याद- त आह (३)संसृष्टेति । ननु बाधकाभावात् वर्तमानेऽर्थे ज्ञातता सिद्ध्येदित्यत न्यायलीलावतीप्रकाशत्रिवृतिः घटविशेष्यकचाक्षुषज्ञानसम्भवेऽपि सिद्धान्त नरूपं विशेषणमादाय ( १ ) नियतसम्बन्धिनीति सप्तम्यन्नपाठः प्रकाशकर्तुर ममतः । ( २ ) सम्बन्धारपेइति मु० पु० पाट | ( ३ ) अत्र 'तथाच' 'पूर्वत्रोपनीतस्ये 'त्या. दविवृतौ प्रतीकदर्शनान कश्चित्पाठो भ्रष्ट इति ज्ञायते । 'रोप: स्याये ग्रन्थः ननु' इति आदर्शपुस्तके वर्तत तत्रास्माभिः 'दत आइ संसृति' प्रतीकान्तं संगत बुध्या योजितम् ।