पृष्ठम्:न्यायलीलावती.djvu/८००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावती कण्ठाभरण- सविवृतिप्रकाशोद्भासिता ७२१ स्यापि ज्ञानस्य सम्वन्धानुपपने: | सामानाधिकरण्यप्रन्ययामा- वेन व्यपदेशम्यो र चरितवान् । अवाधिनमामानाधिकरण्यबोध- स्य चानुपप्लनसम्बन्धातुभवपूर्वकन्वनियमात दण्डकुण्डली बझ दत्तसंमृप्रावितिवन् | यहा जात्यादिकं स्वाश्रयेण सम्बद्धमन्वेना- सम्वद्धमनुभूयमानं स्वानिरिक्तं सम्वन्धं सहायमपेक्षते, अन्यथा - न्यायलीलावतीकण्ठाभरणम् तानागतयोशनस्वरूपाधीना तत्प्रतीतिस्तथः वर्तमानेऽव्यर्थे स्यादित्य. र्थः । ननु वटस्पदं ज्ञानमिति सम्बन्धमन्तरेण कथं षष्ठीमत आह व्यपदेशस्येति । ननु प्रतीतस्तौल्ये कथमेकत्र सम्बन्धाभ्युपगमो मान्य. त्रेत्यत आह अबाधितेति । सामानाधिकरण्यबोधः सामानाधिकरण्य. न्यायलीलावतीप्रकाशः आहतन्मर्यादयेति । अतीतानागतयोशांतताया अभावे ज्ञातव्यवहारदर्श नादूतमानेऽप्यर्थे स व्यवहारो ज्ञानविषयस्वरूपाभ्यामेव जन्यते अ तीतवर्त्तमानयोशांतताव्यवहारे विषयवॅलक्षण्याननुभवात्, अन्यथाऽ. तीतादी ज्ञातताया अभावे व्यवहाराभावापत्तेः तस्य शाततासाध्य. त्वात्, न च शातताज्ञानमेव व्यवहारहेतुर्गौरवादित्यर्थः । व्यपदेश· स्येति । घटस्येदं ज्ञानमित्येवं रूपस्येत्यर्थः । ननु सामानाधिकरण्या नुभवान्न समवायसिद्धिः, एकाधिकरणाधेयत्वस्य सामानाधिकरण्य त्वात् तस्य च सनवायादन्यत्वादित्यत आह अबाधितेति । एतच पौ- वपर्यमेकाधिकरणाधेयात्मक सामानाधिकरण्यपक्षे द्रष्टव्यम् । यदा त्वकाधिकरणवृत्तित्वं सामानाधिकरण्यं तदा न पौर्वापर्ये समवाय स्यैव वृत्तित्वात् । एवं समवाये सम्बन्धानुभवपक्षे समवायं प्रसाध्य तत्र सम्बन्ध एव नानुभूयत इति समवायसिद्धिर्निरपवादेयाह यद्वेति । अन्यथेति । गोत्वादेराश्रयासम्बन्धाविशेषादयं गौरयमगौरिति प्रती- न्यायलीलावतीप्रकाशविकृतिः सौलभ्यादाह घटविशेष्यकमिति | गौरवादिति । स्वरूपसत एव ज्ञानाव ज्ञातत्वव्यवहारोपपत्तौ शाततातज्ज्ञानकल्पने गौरवप्रसङ्गादिस्यर्थः । वस्तुतस्तवातीतादौ शातताव्यतिरेकनिर्णये तज्ज्ञानमध्यसंभावित मेवेति भावः | सामानाधिकरण्यबोध एव सम्बन्धबोधो न तु तज्ज नक इत्यत आह एतच्चेति । दण्डकुण्डलागिति पुल्लिङ्गप्रयोगः शिष्टप्र ९१ न्या