पृष्ठम्:न्यायलीलावती.djvu/८०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७२२ न्यायलीलावती विचित्र प्रत्ययानुपपत्तेः (१) | समवाये तु विशेषण विशेष्यभावः सम्बन्धोऽवभासने न तु तत्र सम्बन्धान्तरम् । न हि गोत्वस- स्वन्धवानयमितिकोत्वसम्बन्धसम्बन्धवानयं तत्सम्बन्धवान्वेति प्रथास्ति | यदि त्वसकृत्सम्बन्ध: (२) प्रथते न काचित्क्षतिः । सम्बन्धानन्त्येऽपि नैयायिकानामनियनपदार्थवादित्वेन विरोधा- भावात् । तथा च न्यायवार्तिकम् 'समवाये अभवेच विशे- न्यायलीलावतांकण्ठाभरणम् व्यपदेशः बोध्यतेऽनेनेति व्युत्पत्तेः तस्य चाबाधितत्वं यथार्थधी- जनकत्वमेव । एवं प्रत्यक्षानुभवबलात् समवायं प्रसाध्य प्रकारान्तरं स्यादित्यत आह समवाये विति। तथा चानवस्थालक्षण प्रतिकूलतर्कात् स्वरूपसम्बन्धेनैव प्रतीत्युपपत्तिरित्यर्थः । ननु कथं न सम्बन्धान्तरमि- त्यत आह नहीति । अभ्युपगमवादेनाह यदि त्विति । सम्बन्ध इति । गोत्वस- म्बध सम्बन्धवानयमित्याकार इत्यर्थः । अनियतति । नहि वैशेषिकाना मिव षडेव पदार्था इति तत्रावधारणं श्रूयत इत्यर्थः । उपजीव्यसम्म तिमाह तथाचेति । वैशेषिकैस्तु विशेषणविशेष्यविषयकं ज्ञानमेव सम्ब न्धत्वेनाभिमतमिति न सम्बन्धानन्त्यमित्यर्थः । अत्र दर्शने समवाय. न्यायलीलावतीप्रकाशः १ त्यनुपपत्तिरित्यर्थः । समवाये विति । स च स्वरूपसम्बन्धात्मकोऽन्य एव समवायादित्यर्थः । अत्र वृद्धसंमतिमाह तथा चेति । न चैवं समवाय. धत् गोत्वमपि स्वभावसम्बन्धनैव सम्बद्धमवभासतामिति वाच्यम् । लाघवादेकस्यैव सम्बन्धस्य सिद्धेरित्युक्तत्वात स्वभावसम्बन्धस्य तत्तत्स्वरूपात्मकतयाऽनन्तत्वात् । ननु नीलो घट इत्यनुभवो न वि शेषणविशेष्यसम्बन्धगोचरः, अन्यथा दण्डी पुरुष इतिवन्नीली घट न्यायलीलावतप्रिकाशविवृतिः योगत्वादेव समाधेयः । स चेति । यद्यपि स्वरूपमपि समवाय एव तत्र ( १ ) नुपपत्तिरिति प्रा० पु० पाठः । (२) सद कृतमबद्ध सम्बन्ध इति प्र० पु० पाठः 'सकृत्संग' इति मु० पु० पाठवायुक्त इति अयं स्थापितः ।