पृष्ठम्:न्यायलीलावती.djvu/८०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतीकण्डामविवृतिप्रकाशोद्भासिता ७२३ पर विशेष्यभावान' इति न वैतवेदामेवळादनुपपन्नम् । विरोधेन तयोरनुपः अनुभवसिद्धत्वादविरोध इति चेत् । न, नदभावान | न हि जातिजतिमतोऽभिनेति कश्चिदनुभ- वति । गोरयमिति सामानाधिकरण्यानुभवेऽभेदानुभव इति ·

न्यायललिवती कण्टाभरणम् स्यातीन्द्रियत्वात असावे तु समानतन्त्रसिद्धो विशेषणावेशेष्यभा वसम्बन्ध पत्र इति भावः । नहि तत्र संयोगः सम्भवति इन्द्रियस्य च प्राध्यकारित्वमुपपादितमेवेति भावः । ननु गौरयमिति गोत्वाभि न्नोऽयं पिण्ड इत्येव भालते नतु गोरवेदन्तयोः सामानाधिकरण्यं येन तदनुरोधात् समवायप्रत्यक्षता स्यात् पिण्डानामननुगमाव, तद. भ्युपगमार्थ भिन्नमपि गोत्वं भवेत् तथाच धर्म्मघमिणार्भेदाभेद इति शङ्कते नचैतदिति । एनदिति सामानाधिकरण्यभानानुरोधात् समवायप्रत्यक्षत्वमनुपपत्रमित्यर्थः । तयोरिति । भेदाभेदयोरित्यर्थः । अनुभवेति । गोत्वाभित्रोऽयं पिण्ड इत्यनुभवसिद्धत्वादित्यर्थः । एतादृशानुभव एव नास्तीत्याह तदभावादिति । सामानाधिकर ण्यानुभवस्यैवाभेदो विषय इति शङ्कते अयमिति । धमिणा सम 13 न्यायलीलावतीप्रकाशः इति प्रतीत्यापत्तेः, तस्मात्तत्र विशेषणसम्बन्धो विषयोऽत्र तु तद भेदः विषयेणैव घियां विशेषात्, अत्यन्ताभेदे च सहप्रयोगानुपपत्ते. मैदोप्यस्तीति तयोमैदाभेदः, अत एव सामानाधिकरण्यप्रथाप्युप पद्यने अत्यन्तभिन्नादभिन्न |ऋच तस्याव्यावृत्तः, अन्योन्या भावत्वमव्या. व्यवृत्तिवृत्ति नित्याभाववृत्त्यभावत्व साक्षाद्व्याप्यधर्मत्वात् अत्यन्ता. भावत्ववदिति अनुमानमपीति मतं तनिरस्यति नचैतदिति | विरोधेनेति । भेदाभेदयोर्मिथोविरहरूपतया विरुद्धयारेकत्र समावेशानुपपत्तेरित्य र्थः । ननु पाकानन्तरं रक्तोऽयं न श्याम इत्यबाधितानुभवबलात् तत्रैव तदन्योन्याभावसिद्धस्त्वयापि भेदाभेदस्वीकारो दुर्वारः । यद्वा संयो गतदभावयारिवाविरोधः । अत्राहुः । तद्वति तदभावोऽवच्छेदभेदेन न्यायलीलावतीप्रकाशविवृतिः उभयनिरूपित समवायत्वं न सम्बन्धताप्रयोजकमिति भावः । नित्येति ।