पृष्ठम्:न्यायलीलावती.djvu/८०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावती ७२४ i चेत् किं पुनरिदं सामानाधिकरण्यम् ? किं भिन्नयोर्धर्मयोरभि आधिकरण सम्बन्धित्वत धर्मधर्मिणोरभेद: ? नाद्यः । तथासति न्यायलीलावतीकण्ठाभरणम् मत्यस्ता भेदेऽपि धर्मया रैकाधिकरण्यं न तु भेदेनेति मात्रार्थः । एवं मीलो घट इत्यादावपि सामानाधिकरण्यवान भेदो भेदाभेदो वा, भेद एव सामानाधिकरण्योपपत्तः । एवंसति दण्डीतिवत् नीली घट इति स्यादिति चेन्न । मतुब्लोपादभेदोपचाराद्वा त. दुपपत्तेः । नन्वन्योन्याभावत्वमव्याप्यवृत्तिवृत्ति अभावत्वसाक्षाया. प्यधर्म्मस्वात् अत्यन्तामावत्ववदित्यनुमानात् भेदाभेदसिद्धेरिति चे. न । नीलोऽयमनीलश्च गौरय मगौश्चेति प्रतीतिप्रसङ्गपराघाताद् बाघो. श्रीतः संसर्गावच्छिन्न प्रतियोगित्वमत्रोपाधिः । संयोगध्वंसप्रागभाव योरप्यवृत्ति वा | देती नित्याभाववृत्तीति विशेषणं कैश्चि (१) इत्तं व्य. न्यायलीलावतीप्रकाशः वर्धते ज्ञायते च यथा संयोगाद्यभावः, श्यामावच्छिन्नस्य तस्यैवा. न्योन्याभाघस्तत्रैव रक्तावच्छिन्ने तदन्योन्याभावश्च श्यामावच्छेदे नैव विरोधात्, एकावच्छेदेन भावाभावयोरेकत्रावृत्तेरज्ञानाञ्च, नाप्यव च्छेदकान्तरेण, घटत्वावच्छिन्ने घंटे तदभावात् तदज्ञानेऽपि नीलो घट इति ज्ञानाथ | न चान्योन्याभावरूपो भेदोऽस्तु, अभेदस्तु न तद- भावः किन्त्वन्य एवेति वाच्यम् । अभेदव्यवहारे तस्याहेतुत्वात् तस्मा. शीलो घट इत्यत्र नीलसम्बन्ध एव भासते । तथा सति नाली घट इति धीः स्यादिति चेत् । नीलो घट इत्यत्र बुद्धौ यदि सम्ब. न्धविषयत्वमापाद्यते तदिष्यत एव । अथ नीलो घट इति प्रयोगे सम्बन्धवाचकपदवत्वं तद्पीष्यत एव मतुब्लोपादुपचाराद्वा नी. लपदस्य नलिवत्परत्वात् । तथासतीति । नतु धर्मधर्मिणोरभेदोपी- न्यायलीलावती प्रकाशविवृतिः त्रैकाळिकवृत्यभावसाक्षाद्विभाजक धर्मत्वादित्यर्थः । श्यामावच्छिन्नस्ये. त्याचभ्युपगमवादन | वस्तुतः 'सविशेषणे ही'ति न्यायेन श्यामाभा- व एव तत्र विषयः, तदुकं 'देशकालौ कामं भिद्येतां न तु तदुपरक्तः पद्मरागमणिरपी'ति । मतुलोपादिति। प्रथमपक्षे लुप्तः स्मृतो मतुबेवार्थप्र (१) केबिकाररित्यर्थः ।